SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (३८/१) प्रत सुत्राक [७१] “जीतकल्प” - छेदसूत्र-५/१ (मूल) --------- मूलं [७१...] ----- ---------- भाष्यं [२११७] ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३८/१], छेदसूत्र - [५/१] "जीतकल्प" मूलं एवं जिनभद्रगणिक्षमाश्रमण विरचितं भाष्य समावणो जं पायोग व जस्स पत्थस्सा तं तस्स तु दायचं असरिसदाणा इर्म होति ॥ ७॥ अपच्छिते य पचित, पमिते अतिमत्तया। धम्मस्सासायण तिवा, ममास्स य निराडणा ॥८॥ उमाल वयहरेती, कम्म बंधति चिकणं । संसारं च पपइदेति, मोहणिजय कुाती ॥९॥ उम्मग्गदेसए मग्गसए मम्गविपढीचाए। परं मोहेण रंजेस्तो. महामोहं पाती । ॥२१२०॥ एवं तु उबवितो जो पढमयरं तु अब सामतिए । ठवितो सो जेद्यरो कम्पपकप्पद्विताणं च ॥१॥ सपदिकमणो धम्मो पुरिमा ब पच्छिमस्स प जिणस्स। मजिसम. गाण जिणार्ण कारणजाए पतिकमर्ण ॥२॥ गमणागमणविहारे सायं पायो य पुरिमचरिमाणं । णियमेण पटिकमणं अतियारो होउवा मा पा ॥३॥ अतियारस तु असती गण होति गिरत्ययं परिकमणे । भणति एवं चोदग! नत्य इमं होनि जातं तु ॥४॥जह कोथि इंडिओ तु रसायणं कारचेति पुत्तसा। तत्वेगो नेमिचडी घेती मकां तु एरिसयं ॥५॥ जति दोसे होजगतो अह दोसो पस्थि तो गयो होति। वितियस्स हरति दोसण गुणं दोस व तहमाषा ॥६॥ दोस हतूण गुणे कोति गुणमेव दोसरहिएति। तयसमाहिकरस्स तु रसायणं इंडियसयस ॥ ७॥ इय सह दोस विवति असती बोसम्मिणिज कुगति। फुसलातिगिच्छरसायण उवणीयमिण पडिकमणं ॥ ८॥ जिणधेरबहालंदे परिहारिग अज मासकप्पो ता खेले कारमुपस्सयपिंडग्गहणे य गाणनं ॥९॥ एतेसि पंचमहावि अण्णोण्णस्सा चतुष्पएहिं तु । खेत्तादीहि बिसेसो जह तह बोचा समासेण ॥ २१३०॥ णस्थित खेसं जिणकप्पियाग उडुबड़े मासकालो तु। वासामु चउमासा वसही अममत्तपरिकम्मा॥१॥पिंडो तु अलेवकडो गहणं तू एसणासुपरिमाहि। तत्वनि कानुमभिमाह पंचाई अण्णवरियाए॥२॥राण अस्थि लेनं तु उन्माहो जाण जोयण सकोस । णगरे पुण बसहीए कालो उउबढ़े मासोतु ॥३॥ उस्सग्गेण च भगिती अपवाए त होज अहिओऽपि। एमेच य वासासुऽपि चतु. मासो होज अहिलो वा ॥४॥ अममत्रानपरिकम्मो उपस्सओ एग्य भंगया चतुरो। उस्सम्मेणं पदमी तिणि तु अपवायओ भंगा ॥५॥ मत्तं लवकर्ड या अन्लेषकर पावि ने तु गेष्हति। सनहिबि एसपाहि साचेक्सो गमवासोति ॥ ६॥ अहलंदियाण गच्छे अपडिबदाम जह जिमार्ण तु । गवरं काले विसेसो उदुमासो पणम चतुमासो॥ ७॥ गच्छे पडिबहाणं अहसंदीणं तु अह पुण विसेसो। जो तेसि उग्गहो खलु सो साऽऽयरियाण आइयति ॥८॥ एगपसहीऍ पण उनीहीजो यमाम कुर्वति। दिवसे दिवसे अणं अति पीहिं तु णियमे ॥९॥ परिहारविमुदीन जहेच जिणकप्पियाण पचरं तु। आयंबिलं तु भन्नं बोदयो बेरकप्पो तु ॥२१४०॥ अजाण परिगहियाण उम्गहो जो तु सो र आयरिए। कालतों दो दो मासा । उपदे तासि कप्पो तु॥१॥ सेसं जह थेराण पिंडो य उपस्सयो य तह तासि । सो सोऽपिय दुपिहो जिणकप्पो बेरकप्पो य॥२॥ जिणकप्पियाहालंदीपरिहारविमुदियाण जिककप्पो। थेराणं अजियाण य बोदवो घेरकम्पो तु ॥३॥ दुनिहो उ मासकप्पो जिणकप्पो चेव बेरकप्पो या णिरणुग्नहो जिणाणं येराण अगुग्गहरवत्तो ॥४॥ उवासकालानीए जिगकप्पीगं तु गुरुग गुरुगा या होति दिणम्मि दिणम्मी थेराणं वे चिप लहू उ॥५॥तीस पदाऽवराहे पुद्दो अणुवासिये अणुवसंतो। जे तत्व पदे दोसा ने तत्व नतो समावाणी ॥६॥ पाणरमुगमदोसा दस एसपदोस एव पणुचीसं । संजोयणाइ पंच य एते तीस तु जबराहा ॥ ७॥ एतेहिं दोसेहि संपत्तीएपि लगाती नियमा। दिवसे दिवसे सो कालातीत पसंतो तु॥दावासापासपमाणं आचार उदुषमाणिवं कर्ण। एवं अणुम्युयंतो जाण अणुवासकप्पो तु॥१॥ आयारपकप्पम्मी जह भणितं तीय संवसंतोऽवि। होति अणुवासकप्पी नहर संबसमाण दोसो तु ॥२१५० ॥ दुबिहे विहारकाले बासाचासे नहेब उजुबदे। मासानीतेऽणुबही वासाईले भने उचही ॥१॥ उठबडिएस अट्ट तीतेमु वास नाथ णविकप घेणं उहि । खल वासामु न नीत कापनि तु॥२॥ वासउहालंद इत्तरिसाहारणोग्गहपुरते। संकमणहा दवे गण्डे पुष्पावकिण्णोतु ॥३॥ वासामु चउम्मासो उउपदे मासों लंद पंच दिणा। इत्तरिओ कासमूले वीसमणहा ठिया तुसाहारणा उ एने समगठियाणं बरण गच्छा। एकेण परिणहिता सो बोहत्ति(न्तिया होन्ति | संकमणपणोपणस्स उ संगासे जति व उने अहीयते । सुतायतदुभयाई सो अवावि पटिपूच्छे ॥६॥ ते पुण मंडलियाए आवलियाए व तंतु गिण्हेजा। मंडलियम हिजते सचिनादी तु जो लाभो ॥ ७॥ सोनु परपरएणं संकमती ताव जाच सहामा जहियं पण आपलिया ताहियं पुण ताति अंतम्मि ॥८॥ने पुण जहा तु एकाये बसहीए जहर पुष्ककिष्णा तु। अहनापितु संक्रमणे दास्सिणमो विही अण्णो ॥॥ सुत्तत्थतदुभयविसारयाण थोडे असंभतीभेदे। संक्रमणट्टा दो जोगे कपेय आचलिया ॥२१६०॥ पुवद्विताण खेत्ते जति आगळेगा आपण आयरिओ। बहसुप बहुभागमिओ तस सगासम्मि जति खेती ॥१॥ किंचि अहिजेजाही यो खेतं चने जा हवेजासाहे असंचरंता दोणिवि साह विव(स)लेन्ति । अणोणस सगासे मेसिपिया। नस्थाहिजमाणाम् । आमवणा तह च य जह मणियमणतरे सुते ॥३॥एवं णिवाघाए मास चनुम्मासिओ तु राण। कप्पो कारणथो पुण अणुवासो कारणं जावा एसोन मासकप्पो धेरकप्पो य वणिोपण। अहुणा ठियमठियं न येराणं इणमु कोष्ठामि ॥ ५॥ सो बेरकप्पो दुषिहो अटिनकप्पो य होनि ठितकायो। एमेष जिणाणपी ठितमठिलो होनिकपोतु ॥६॥ पोसवणाकापो होनि ठिलो अडिजओ य घेराण। एमेव जिणाणपी दुह ठियमठिो य णानको ॥ ७॥ चानुम्मासुकोसो समरि राईदिया जहरण । हितमद्विय (२६३) १०५२ जीतकल्यभाष्य - अनि दीपरनसागर 44RSATIONARY दीप अनुक्रम अपतो जाणामाललेणुमही याच गाणे पुकावासले बोलि [७१] ~ 46~
SR No.004138
Book TitleAagam 38 A JEETKALP Moolam evam Bhashya
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages59
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jitkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy