SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [४२९]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||४२९|| SC-CGLECRACRACROCKS* ठाचालणिव कओ । तणुओवि मणपओसो न य जाओ तस्स ताणुवरि ॥ ४२९ ॥ १६६४ ॥ धीरो चिलाइपुत्तो मूइंगलियाहिं चालिणिव कओ। न य धम्माओ चलिओ तं दुक्करकारयं वंदे ॥ ४३० ।। १६६५ ।। गयमुकुमालमहेसी जह दहो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तं दुक्करकारयं बंदे ॥ ४३१ ॥ १६६६ ।। जह तेण सो हुयासो सम्मं अइरेगदसहो सहिओ। तह सहियवो सुविहिय ! उवसग्गो देहदुक्खं च ॥ ४३२॥ G||१६६७ ।। कमलामेलाहरणे सागरचंदो सहहि नभसेणं । आगंतूण सुरत्ता संपह संपाइणो वारे ॥ ४३३ ॥ ॥ १६६८ ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार! गुणागर तुमपि हियएण चिंतेहि ॥ ४३४ ॥१६६९ ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उल्लेणि अवंतिसुकुमालो॥ ४३५ ॥ १६७०॥ घिनूण समणदिक्खं नियमुज्झियसपदिवआहारो। बाहिं वंसकुडंगे HRS- ka-9 दीप अनुक्रम [४३०] धीरचिलातीपुत्रः पिपीलिकाभिचालनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ।। ४३० ॥ गजमुकुमालमहर्षिर्यथा दग्धः पितृवने चारेण । न च धर्माचलितस्तं दुष्करकारकं वन्दे ॥४३१॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित ! | | उपसर्गो देहदुःखं च ॥४३२॥ कमलामेलोदाहरणे सागरचन्द्रः सूचिभिः(गृतः)नभःसेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति |॥ ४३३ ॥ या तस्य क्षमा तदा यो भावो या च दुष्करा प्रतिमा । तद् अनगार! गुणाकर ! त्वमपि हृदयेन चिन्तय ॥ ४३४ ॥ भुत्वा निशासमये नलिनीगुल्मबिमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ।। ४३५ ।। गृहीरा पणदीक्षा नियमोज्झित Jansuritanimumtime ~64~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy