SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) (२१) अध्ययनं [५,६] ------ मूलं [९,१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: प्रत निरया Iवकिका चेइए, सेणिए राया, सामी समोसरिते । तेणं कालेणं २ माणिभद्दे देवे सभाए मुहम्माए माणिभइंसि सीहासणंसि चरहिं ॥३६॥ सामाणियसाहस्सीहिं जहा पुण्णभदो तहेब आगमणं, नट्टविही, पुत्वभवपुच्छा, मणिबई नगरी, माणिभद्दे गाहावई थेराणं अंतिए पछज्जा एक्कारस अंगाई अहिज्जति, बहई पासाई परियातो मासिया सलेहणा सट्टि भनाई माणिभद्दे विमाणे उब वातो, दोसागरोवपाई ठिई, महाविदेहे वासे सिझिहिति । एवं खलु जंबू ! निक्खेवभो ॥६॥ अ०७-१० एवं दत्ते ७ सिये ८ चले ९ अणाढिते १० सो जहा पुष्णभद्दे देवे । सन्वेसि दोसागरोबमाई ठिती । चिमाणा देवसरिसूत्र-११ | सनामा । पुवभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अणाढिते कार्कदिते, चेइयाई जहा संगहणीए॥ ॥ततिओ वग्गो सम्मत्तो॥ सूत्राक दीप अनुक्रम [१०] इड ग्रन्थे प्रथमवों दशाध्ययनात्मको निरयाव लियाख्यनामकः। द्वितीयवर्गों दशाध्ययनात्मकः, तत्र च कल्पावर्तसिका इत्याख्या अध्ययनानाम् । तृतीयवाँऽपि दशाध्ययनात्मकः, पुष्पिकाशब्दाभिधेयानि च तान्यध्ययनानि, तत्राचे चन्द्रज्योतिकेन्द्रबक्तव्यता १। द्वितीयाध्ययने सूर्यचक्तव्यता २ तृतीये शुक्रमहाग्रहवक्तव्यता ३१चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता। पश्चमेऽध्ययने पूर्णभद्रवक्तव्यतापाषष्ठे माणिभद्रदेववक्तव्यता६ सप्तमे प्राग्भविकचन्दनानगर्यो दसनामकदेवस्य हिसागरोपमस्थितिकस्य वक्तव्यता ७ । अष्टमे शिवगृहपति (तेः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ नवमे हस्तिनापुरवास्तव्यस्य विसागरोपमायुष्कत्तयोत्पन्नस्य देवस्य बलनामकस्य वक्तव्यता ९ दशमाध्ययने ऽणाढियगृहपतेः काफन्दीनगरीवास्तव्यस्य हिसागरोपमायुष्कतयोत्पन्नस्य देवस्य बक्तव्यता १० । इति तृतीयवर्गाध्ययनानि ॥३॥ | अध्ययन-६- 'माणिभद्र' परिसमाप्तं अध्ययनानि ७-१० दत्त, शिव आदि आरब्धानि एवं परिसमाप्तानि मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र २१) “पृष्पिका" परिसमाप्त: ~34 ~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy