SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [४] ------- मूलं [८] (२१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: जाणमाणी विहरति । तते णं तातो समणीओ निगंधीओ सुभई अनं ही लेंसि निदंति विसति गरहति अभिक्खणं २ एयमट्ट निवारेति । तते गं तीसे मुभहाए अन्नाए समणीहि निगंथी हि हीलिजमाणीए जाव अभिक्खण २ एयम8 निवारिजमाणीए अयमेयारूवे अज्झस्थिए जाव समुपज्जित्था-जया अहं अगारवासं बसामि तया णं अह अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता आगाराओ अणगारिय पवइत्ता तप्पभिई च णं अहं परबसा, पुदि च समणीओ निगंधीओ आटेंति परिजाणेति, इयाणि नो आदाति नो परिजाणति, तं सेयं खलु मे कल्लं जाच जलते मुबयाणं अज्जाण अंतियाो पटिनिक्खमित्ता पाडियक स्वरसय उपसंपज्जिता विहरित्तए, एवं संपेहेति २ का जाप जलते मुबयाण अज्जाणं अंतियातो पडिनिक्खमेति २ पाठियकं उबस्सयं उपसंपज्जिता णं विहरति । तते णं सा सुभद्दा अज्जा अज्जाहि अणोहट्टिया अणिवारिता सम्छंदमती बरजजरस चेटरूम मुच्छिता जाव अम्भंगण च जाव नचिपिवासं च पञ्चणुभवमाणी विहरति । तते णं सामु ६ अजा पासस्था पासस्थविहारी एवं ओसप्णा० कुसीला. संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंद विहारी बहई वासाई सामनपरियागं पाउणति २ अद्धमासियाए सैलेहणाए अत्ताणं तोस भत्ताई २ अणसणे | छेदित्तार तस्स ठाणस्स अ णालोइयप्पटिकवा कालमासे कालं कि.चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उखवायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुल स्स असंखेज्जभागमेचाए ओगाहणाए बहुपुत्तियदेवित्ताए उघवष्णा, तेणे सा बहुपुत्तिया देवी 'जाय पाडियकं उबस्सय ति सुन्नताबिकोपाथ यात् पृथक् विभिन्न मुपाश्रयं प्रतिपय विचरति-आस्ते । अजाहि अणोह ट्टिय' ति यो बलाद्वस्तादौ गृहीत्वा प्रवर्तमान निवारयति सोऽपघट्टिकः तदभावादनपट्टिका, अनिवारिता-निषेधकरहिIMI ता, अतएव स्वच्छन्दमतिका । ज्ञानादीनां पाश्चे तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम् । अनुक्रम ~ 27~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy