SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (२१) “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [२,३] ----- मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: बलिका. निरया॥२७॥ जाव विहरति । त सेयं खलु मम इयाणि कल्लं पादु जाव जलते वहवे तावसे दिट्ठा भट्टे य पुवसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता वागलवत्यनियत्थस्स कढिणसंकाइयगहितसभंडोवकरणस्स कमुद्दार मुई बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्याण पत्यावेइत्तए एवं संपेहेति २ कलं जाव जलने बहवे तावसे य दिवा भट्ठे य पुत्वसंगतिते यतं चेव जाव कट्टमुद्दाए मुहं बंधति, बंधित्ता अयमेतारुवं अभिग्गई अभिगिम्हति जत्थेवणं अम्हं जलसि वा एवं थलंसि वा दुग्गंसि वा निन्नंसि वा पञ्चतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्ज वापवडिज वा नो खलु मे कापति पच्चुट्टित्तए चिकट अयमेयारूवं अभिग्गई अभिगिण्हति, उत्तराए दिसाए उत्तराभिमुह पत्थाणं (महपत्याण) पत्थिर से सोमिले माहणरिसी पुवावरण्हकालसमयसि जेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति २ वेदि बड़ेइ २ उवलेवणसंमजणं करेति २ दब्भकलसहत्थगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पच्चुत्तरइ, जेणेव असोगवरपायवे तेणेव उवा०२ दब्भेहि य कुसेहि य बालुयाए वेदि रतेति, रतित्ता सरगं करेति २ क्षितत्वादिविधि च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तु, तदेवाह ‘जाव जलते ' सूरिए दृष्टान आभाषितान आपृच्छच, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुह बंधइत्ता' यथा का; काष्ठमयः पुत्तलको न भाषते पर्व सोऽपि मौनावलम्बी जातः यद्वा मुखरन्ध्राच्छादक काष्ठखण्डमुभयपार्श्वच्छिद्रबयप्रेषितदवरकान्वितं मुखबन्धन काठमुद्रा तया मुखं बध्नाति । जलस्थलादोनि सुगमानि, पतेषु स्थानेषु स्खलितस्थ प्रतिपतितस्य था न तत उत्थातुं मम कल्पते।महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः-कर्तुमारब्धः । 'पुवावरण्ह कालसमयंसि' ति पानात्यापराहकालसमय:-दिनस्य चतुर्थप्रहरलक्षणः । अनुक्रम [५-७] ॥२७॥ na EarprunMERINARUWOR. " M altarnau ~16~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy