SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१५६ ] + गाथा दीप अनुक्रम [ ३०३ -३०५] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [१५६] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः दंषि जोगं जोएंति, ताओ णं दुबे आसाढाओ सबाहिरए मंडले जोगं जोअंसु वा ३, तत्थ णं जे से णक्खत्ते जेणं सया चन्दस्स पम जोएइ सा णं एगा जेट्ठा इति । (सूत्रं १५६ ) 'एतेसि णमित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेन| दक्षिणस्यां दिशि व्यवस्थितानि योगं योजयन्ति ?-- सम्बन्धं कुर्वन्ति १ तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां | दिशि व्यवस्थितानि योगं योजयन्ति २ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमर्द्दमपि| नक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योगं योजयन्ति, केषां नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः ३ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि प्रमर्द्दमपि योगं योजयन्ति ४ तथा कतरनक्षत्रं यत् सदा चन्द्रस्य प्रमर्द्द योगं योजयति १ ५, भगवानाह - गौतम ! एतेषामष्टाविंशतेर्नक्षत्राणां दिविचारं ब्रूम इति शेषः, तत्र । यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति तानि षट् तयथा— संस्थानंमृगशिरः १ आर्द्रा २ पुष्यः ३ अश्लेषा ४ हस्तः ५ तथैव मूलश्च ६ वहिस्तात् ब्राह्ममण्डलस्य-चंद्र सत्कपश्चदशम| ण्डलस्य भवन्ति, कोऽर्थः ? - समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवस्थायीनि चंद्रश्च द्वीपतो मण्डलेषु चरन् २ तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽन्तरे अभिई' इति वचनात् मूलस्यैव बहिश्वरत्वं तथाऽभिजित एवाभ्यन्तरचरत्वं तर्हि कथमत्र पडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिर For P&Permalise City ~996 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy