SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१५४] दीप अनुक्रम [ ३०० ] वक्षस्कार [७], मूलं [ १५४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्मूद्वीपशान्तिचन्द्री या प्रचिः ।।४९५॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) | भदन्त ! कत्ययनानि प्रज्ञप्तानि ?, कियन्त ऋतवः, एवमिति सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, तेन | कियन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहूर्त्ता प्रज्ञताः १, भगवानाह गौतम ! पञ्चसंवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात् एवं त्रिंशदृतवः प्रत्ययनं ऋतुत्रयसम्भवात्, अत्र सूर्यसंवत्सरषष्ठांश एकषष्टिदिनमानः सूर्यऋतुरेव न तु ऋतुसंवत्सरषष्ठांशः पष्ठिदिनप्रमाणो लौकिकर्तुः तथा च सति पष्टिर्मासा इत्युत्तरसूत्रं विरुणद्धि, तथा षष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात्, एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात्, अष्टादश शतानि | त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं १८३ अहोरात्रास्ते च दशगुणाः १८३०, मुहूर्त्ताश्च चतुष्पञ्चाशत्सहस्राणि नव व | शतानि प्रत्यहोरात्रं त्रिंशन्मुहर्त्ता इति युगाहोरात्राणां १८३० सङ्ख्याङ्कानां त्रिंशता गुणने उतसङ्ख्यासम्भवात् ॥ उक्तं चन्द्रसूर्यादीनां गत्यादिस्वरूपम्, अथ योगादीन दशार्थान् विवक्षुर्द्वारगाथामाह जोगा १ देवय २ तारमा ३ गोत ४ संठाण ५ चंद्रविजोगा ६ । कुल ७ पुण्णिम अवमंसा य ८ सण्णिवाए ९ अ णेता य १० ॥ १॥ कति णं भन्ते ! णक्खता पं० १, गो० अट्ठावीसं णक्खता पं० सं०-अभिई १ सवणो २ धणिट्ठा ३ सवमिसवा ४ भदवया ५ उत्तरभदवया ६ रेबई ७ अस्सिणी ८ भरणी ९ कतिमा १० रोहिणी ११ मिअसिर १२ अदा १३ पुण्वसू १४ पूसो १५ अस्सेसा १६ मघा १७ पुवफग्गुणि ९८ उत्तरफग्गुणि १९ हत्यो २० चित्ता २१ साई २२ विसाहा २३ अणुशहा २४ जिट्ठा २५ मूलं २६ पुश्वासाढा २७ उत्तरासाठा २८ इति । (सूत्रं १५५ ) योग एवं करणस्य नामानि प्रदर्श्यते For P&Praise City ~993~ ७वक्षस्कारे नक्षत्राधिकारः स्. १५५ ||४९५||
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy