SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१५४] दीप अनुक्रम [ ३००] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [१५४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥४९४॥ ss सावणाइआ मासा बहुलाइमा पक्खा दिवसाइआ अहोरता रोदाइआ मुहुसा बालवाइ करणा अभिजिआइआ पण्णचा समणाउसो ! इति । पंचसंगच्छरिए णं भन्ते ! जुगे केवइआ अयणा केवइमा उऊ एवं मासा पक्खा अहोरत्ता केवइआ मुहुत्ता पण्णत्ता ?, गो० ! पंचसंगच्छरिए णं जुगे दस अयणा तीसं उऊ सठ्ठी मासा एगे वीसुतरे पक्खसए अट्ठारसतीसा अहोरत्तसया चउप्पण्णं मुहुत्तसहस्सा जब सया पण्णत्ता (सूत्रं १५४ ) 'कमाइआ ण 'मित्यादि, कश्चन्द्रादिपंचकान्तर्वर्त्ती आदिः प्रथमो येषां ते किमादिकाः संवत्सराः, इदं च प्रश्नसूत्रं चन्द्रादिसंवत्सरापेक्षया ज्ञेयं, अन्यथा परिपूर्णसूर्य संवत्सरपंचकात्मकस्य युगस्य कः आदिः कश्वरम इति प्रश्नावकाशोऽपि न स्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात् कः प्रावृडादीनामन्यतर आदौ येषां ते किमादिकाः ऋतवः कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, | एवं किमादिको पक्षी किमादिका अहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानीति प्रश्नसूत्रं, | भगवानाह - गौतम ! चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धित चन्द्राभिवर्द्धितनामक संवत्सरपं| चकात्मकस्य युगस्य प्रवृत्तौ प्रथमतोऽस्यैव प्रवर्त्तनात्, न त्वभिवर्द्धितस्य तस्य युगे त्रिंशम्मासातिक्रमे सद्भावादिति, ननु युगस्यादौ वर्त्तमानत्वात् चन्द्रसंवत्सरः संवत्सराणामादिरुतस्तर्हि युगस्यादित्वं कथं ?, उच्यते, युगे प्रतिपद्यमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्यन्ति, अन्यच्च सकलज्योतिश्चारमूलस्य For P&Pase Cnly ~991~ ७वक्षस्कारे संवत्सराद्याद्यधि कारः सू. १५४ ॥४९४॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy