SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५१] संवत्सर १५१ गाथा: श्रीजम्यू- संवत्सरो भगवन् ! कतिविधः प्रज्ञप्त?, गौतम! द्वादश विधः प्रज्ञप्तः, तद्यथा-श्रावणः भाद्रपदः आश्विनः यावत्प- वक्षस्कारे द्वीपशा- दात् कार्तिकादिसंग्रहः, द्वादश आषाढः, अयं भावः-इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गुणितो नक्षत्रसंन्तिचन्द्रीवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादशसमस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदा भेदाः सू. या वृत्तिः योपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिद्वादशविधो नक्षत्रसंवत्सरः, वा इति पक्षान्तरसूचने, अथवा बृहस्पति॥४८॥ महामहो द्वादशभिः संवत्सरः योगमधिकृत्य यत्सर्वं नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः। अथ द्वितीयः 'जुगसंवच्छरे' इत्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम! युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तथाहि-चन्द्रश्चन्द्रोऽभिवर्धितश्चन्द्रोऽभिवद्धितश्च, चन्द्रे भवश्चान्द्रः, युगादौ । श्रावणमासे बहुलपक्षप्रतिपदः आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपूर्णिमासीपरा1 वर्तश्चान्द्रो मास इतियावत् , अथवा चन्द्रनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः, स च द्वादशगुणश्चन्द्रसंवत्सरः, चन्द्रमासनिष्पनत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्तु युगसंवत्सरोऽभिवड़ितो नाम मुख्यतलखयोदशचन्द्रमासप्रमाणः संवत्सरो द्वादश चन्द्रमासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यते-॥ ॥४८॥ 1 इह युगं चन्द्रचन्द्राभिवद्धितचन्द्राभिवद्धितरूपपञ्चसंवत्सरात्मक सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि । पंच वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिर्भागा दिनस्य । दीप अनुक्रम [२७८-२८४] ~975~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy