SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत द्वीपशा सूत्रांक [१५०] दीप श्रीजम्य-18| शके चन्द्रनानि, कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण! हे आयुष्मन् ! इति, 8 वक्षस्कारे अत्राप्युपसंजिहीर्घराह-'इथेसा'इत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या ॥ एतेषां ज्योति-181 संवत्सरन्तिचन्द्री भेदा:सू. या वृत्तिः काणां चारविशेषात् संवत्सरविशेषाः प्रवर्त्तन्त इति तबेदप्रश्नमाह- . १५१ कति णं भन्ते ! संवच्छरा पण्णता?, गो०! पंच संवच्छरा पं०, तं०-णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंबच्छरे ॥४८॥ लक्खणसंवाछरे सणिच्छरसंवच्छरे । णक्खत्तसंवच्छरे णं भन्ते! कइविहे पण्णत्ते ?, गोअमा! दुवालसविहे पं०, २०साबणे भद्दवए आसोए जाव आसाढे, अं वा बिहप्फई महग्गहे दुवालसहि संघच्छरेहिं सवणक्वत्तमंडलं समाणेइ सेत्तं णक्यत्तसंवच्छरे । जुगसंबच्छरे णं भन्ते ! कतिविहे पण्णत्ते?, गोअमा! पंचविहे पं०, तंजहा-चंदे चंदे अभिवद्धिए चंदे अभिबद्धिए चेवेति, पढमस्स णं भन्ते ! चन्दसंवच्छरस्स कइ पचा पण्णता?, गो० चोवीसं पव्वा पण्णता, वितिअस्स भन्ते ! चन्दसंबच्छरस्स कइ पवा पण्णत्ता, गो०! चउब्बीसं पवा पण्णता, एवं पुच्छा ततिभस्स, गो०! छब्बीसं पन्ना ५०, च उत्थस्स चन्दसंवच्छरस्स चोवीसं पब्वा, पंचमस्स णं अहिवद्धिअस्स छब्बीस पव्वा य पण्णसा, एवामेव समुज्वावरेणं पंचसंवच्छरिए जुए एगे चउब्बीसे पपसय पण्णत्ते, सेसं जुगसंवच्छरे । पमाणसंवरछरे णं भन्ते ! कतिबिहे पण्णते?, गोभमा! ॥४८५॥ पंचविहे पणते, तंजहा-णक्खत्ते चन्दे उऊ आइचे अमिवद्धिए, सेत्तं पमाणसंवच्छरे इति । लक्खणसंवच्छरे णं भन्ते ! कतिविहे पण्णते?, गोभमा ! पंच विहे पण्णत्ते, तंजहा—समयं नक्खत्ता जोगं जोति समयं उऊं परिणामति । णभुण्ह णाइसीभो वहूदओ अनुक्रम [२७७]] अथ संवत्सराणां नक्षत्र-संवत्सर आदि पञ्चभेदानाम् प्ररुपणा क्रियते ~973~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy