SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], ----- ---- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५०] श्रीजम्बू- वजइ, जया णं पञ्चस्थिमेणं पढमा आवलिआ पडिवजइ, तया णं जम्बुद्दीवे २ मन्दरस्स परयस्स उत्तरदाहिणणं वक्षस्कारे द्वीपशा- अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिआ पडिवण्णा भवइ?, हता! गोअमे त्यादि, तदेवोच्चारणीयमित्यर्थः, सूर्यादेरीन्तिचन्द्री एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तु प्राग्वत्, 'हेमंताणं'ति शीतकालचतुर्मासानां, 'गिम्हाण'ति ग्रीष्माणां शान्यादा या वृत्तिः || चतुर्मासानां, 'पढमे अयणे'ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'जुएणवि'त्ति युगं पंचसंवत्सरमानं, अत्र। बुगमादिः 1४८४॥ ||च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि । समये प्रतिपत्तिः, ज्योतिष्करण्डे तु-सावणबहुलपडिवए बालवकरणे अभीइणक्खत्ते । सबत्थ पढमसमए जुगस्स || आई विआणाहि ॥१॥" इत्यस्या गाथाया व्याख्याने सर्वत्र भरते ऐरवते महाविदेहेषु च श्रावणमासे बहुलपक्षे-131 कृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादि विजानीहीतीदं वाचनान्तरं ज्ञेयं, यतो ज्योतिष्करण्डसूत्रकर्ता आचार्यों वालभ्यः एष भगवत्यादिसूत्रादर्शस्तु माथुरवाचनानुगत इति न किञ्चिदनुचितं, युक्त्या-18 नुकूल्यं तु न युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-सबे कालविसेसा सूरपमाणेण हुंति नायब्वा' इति वच-S दीप अनुक्रम [२७७]] 90996 ॥४८॥ १ मारापक्षतिधिकरणादीनां सर्वेषामप्यनन्तरतया भवनाद तत्तत्क्षेत्रविवक्षया समस्परावृत्या मासादीनां भवनं सर्वत्र पोसवेव मासाविषु गुगादिरितिन कोऽपि 18| वाचनान्तरताहेतुः, चन्द्रकर्मसंवत्सराणां प्रतिवर्षे समादिपर्यवसानते न स्तः किंतु युगाद्यन्तयोरेवेति वचन प्रयोजनं हायते ॥ See ~971~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy