SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१४९] दीप श्रीजम् एकोनविशन्मुह २९, तत शेषच्छेद्यच्छेदकराश्योः पाकेनापतना जास उपरितनों राशिखीणि शतानि सप्तोत्त- वक्षस्कारे न्तिचन्द्री-18 राणि ३०७ छेदकराशिस्त्रीणि शतानि सतपट्यधिकानि ३६७, सत आगतमेकं रात्रिन्दिक्मेकस्य च रात्रिन्दिवस्यै- नक्षत्रम कोनत्रिंशम्भुहर्ताः एकस्य च मुहर्तव सक्षपश्यपिकत्रिशतभागानां त्रीणि शतानि सोत्तराणि १२९१४ । इदानी- ण्डलादि 18||मेतदनुसारेण मुहूसंगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः ३० तेषु उपरितमा एकोनविंशम्मुहर्ताः सू.१४९ ॥४७॥ प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सा सवर्णनार्थ त्रिभिः शतैः षष्टवधिकैगुण्यते, गुणयित्वा चोपरितनानि त्रीणि || तानि सप्तोसराणि प्रक्षिप्यन्ते जातान्येकविंशतिः सहस्राणि नव शतानि षष्टयधिकानि १९६०, ततस्त्रैराशिकयदि मुहूर्त्तगतसप्तषष्ट-वधिकत्रिशतभागानामेकविंशत्या सहः नवभिः शतैः षष्टयधिकैरेके शतसहस्रमष्टानवतिः शतानि ।। मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे १, राशित्रयस्थापना-२१९६० । १०९८००।१ अनायो राशिर्मुहर्तगतसप्तपटवधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तपष्ट वधिकैर्गुण्यते जातानि वीण्येच 18 18| शतानि सप्तपष्ट यधिकानि ३६७ तैर्मध्यो राशि ण्यते जाताश्चतन्त्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि षट् शतानि 13 ४०२५६१००, तेपामाधेन राशिना एकविंशतिसहस्राणि नव शतानि पश्यक्किानि इत्येवंरूपेण भागो हियते, लब्धा-188७९॥ न्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावती भागाला प्रतिमुहर्त गच्छति, इदं च भागात्मक गतिविचारणं चन्द्रादित्रयस्य क्योत्तर गतिशीलत्वे समयोजन, तथाहि-सर्वेभ्यो नक्षत्राणि शीमगतीनि, मण्डतखोक्तभागी-13 अनुक्रम [२७६] ~961~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy