SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: या चिः श्रीजम्बू || सुघृष्टा इव सुघृष्टा-अतिशयेन महणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! वक्षस्कार .द्वीपशा- आईणगेत्यादि सुगममिति । अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्व ण'मिति अत्र व्याख्या-तत्रतेषु उत्पातपर्वतादिगतहंसास वनखण्डा घि० न्तिचन्द्री- नादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापट्टकेषु, णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादि त्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकायप्रसारणेन ॥४६॥ वर्चन्ते, नतु निद्रा कुर्वन्ति, तेषां देवयोनिकतया निद्राया अभावात् , अत्रोपलक्षणात् 'चिटुंती'त्यादिकः पाठो जीवा | भिगमोक्को लिखितोऽस्ति, तिष्ठन्ति-कर्वस्थानेन वर्तन्ते निषीदन्ति-उपविशन्ति 'तुभट्टति'त्ति त्वग्वर्तनं कुर्वन्ति वामया पार्श्वतः परावृत्त्य दक्षिणपानावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्त्य वामपानावतिष्ठन्त इति, रमन्ते-रतिमाबशान्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, तथा क्रीडन्ति-यथासुखमितस्ततो गमनविनो देन गीतनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति-मैथुनसेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाण' मित्यादि पुरा-पूर्व 18 प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराकान्तानां अत्रापि कार्य कारणोपचारात् सुपराक्रान्तजनितानि कर्माणि सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभाना-18 अनुक्रम [६] ५६॥ JinEleinitinel ~ 95~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy