SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१४९] दीप अनुक्रम [२७६] हन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिनक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमम्तरं श्रीजम्बू विमानखच परसरमन्तर ७वक्षस्कारे द्वीपशा-18 । योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां वक्ष्यमाणचन्द्रमण्डलसमव- नक्षत्रमन्तिचन्द्री-18 तारसूत्रेण सह विरोधात् । अथ नक्षत्रविमानानामायामादिप्ररूपणा-'णक्खत्त' इत्यादि, नक्षत्रमण्डलं भदन्त ! किय-18 ण्डलादि या वृत्तिः 18 दायामविष्कम्भाभ्यां कियत परिक्षेपेण कियदाहस्येन-उच्चैस्त्वेन प्रज्ञतम्, गौतम ! गब्यूतमायामविष्कम्भाभ्यां तनि-18 स. १४९ || गुणं सविशेष परिक्षेपेण अर्द्धकोशं बाहल्येन प्रज्ञप्तमिति । सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा-'जम्बुद्दीवेत्ति ॥४७५|| जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, गौतम! चतुश्चत्वा रिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यवाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु 18 सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति-'जम्बुद्दीवे'त्ति, जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य 8 18|| कियत्या अबाधया सर्वेबाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम! पंचचत्वारिंशद्योजनसहस्राणि श्रीणि च त्रिंशदधिकानि || 18|| योजनशतान्ययाधया सर्वबाह्य नक्षत्रमण्डल प्रज्ञप्तम् , उपपत्तिस्तु प्राग्वत् । अथ एतेषामेवायामादिनिरूपणम्-'सबम-18 वन्तरेण मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति-सत्वबाहिरए'इत्यादि, प्राग्वत् , मध्यमेषु षट्सु मंडलेषु तु ॥४७५॥ चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्य18माणत्वात् । अथ मुहूर्तगतिद्वारम्-'जया प'मित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसङ्गम्य चार चरति ~953~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy