SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१४८] दीप अनुक्रम [ २७५ ] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [७], मूलं [१४८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्मूद्वीपशान्तिचन्द्री या वृतिः ॥४७३॥ प्रश्नः प्राग्वत्, गौतम ! पथ योजन सहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पश्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्त्वा अत्रोपपत्तिः-अत्र मण्डले परिरयप्रमाणं | ३१७८५५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२४५९५५ एषां १३७२५ एभिर्भागे हृते | लब्धं ५११८ शेषं भागा । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु इत्यादि, एतेनोपायेन यावच्छब्दात् | 'पविसमाणे चन्दे तयाणन्तराओ मण्डलाओ तयणन्तरं मण्डल'मिति ग्राह्यं, संक्रामन् २ त्रीणि योजनानि पण्णवर्ति |च पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्त्तगतिं निवर्द्धयन् २ सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, उपपत्तिः पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोर्दृष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अश्र ग्रन्थे चन्द्रप्रज्ञप्तिवृहत् क्षेत्रसमासवृत्त्यादिषु च पूर्वैः क्वापि न दर्शिता तेनात्र न दर्श्यत इति । अथ नक्षत्राधिकारः, | तत्राष्टौ द्वाराणि यथा मण्डलसङ्ख्याप्ररूपणा १ मण्डलचारक्षेत्र प्ररूपणा २ अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेनंक्षत्राणां परस्परमन्तरनिरूपणा ३ नक्षत्रविमानानामायामादिनिरूपणं ४ नक्षत्रमण्डलानां मेरुतोऽवाधानिरूपर्ण ५ तेपा| मेवायामादिनिरूपणं ६ मुहूर्त्तगतिप्रमाणनिरूपणं ७ नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं ८ । तत्रादौ मण्डसमरूपणाप्रश्नमाह For P&Pase City ~949~ वक्षस्कारे चन्द्रमुहूर्त गतिः सू. १४८ ॥४७३॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy