SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१४७]] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [२७४] श्रीजम्यू- प्रज्ञप्त, उपपत्तिस्तु प्रथममण्डलपरिरये द्वासप्ततियोजनादीनां परिरये त्रिंशदधिकद्वियोजनशतरूपे प्रक्षिके सति यथोक्ता अक्षस्कारे द्वीपशा-INमानं, अथ तृतीयं-अभंतरतचे णमित्यादि, अभ्यन्तरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवाइ माया-1 यामादि न्तिचन्द्री- मविक्खम्भेणं केवइ परिक्खेवेण'मिति ग्राह्य, उत्तरसूत्रे गौतम! नवनवति योजनसहस्राणि सप्त च पश्चाशीत्यधिकानि 18सू.१४७ या त्ति योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा द्वौ च चूर्णिकाभागा-1 ॥४६९॥ थायामविष्कम्भाभ्यां, अथ द्वितीयमण्डलगतराशी द्वासप्तति योजनान्येकपश्चाशतं चैकपष्टिभागान् योजनस्य एकंच चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि पञ्च चैकोनपश्चाशदधि18 कानि योजनशतानि किचिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशी द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपप-15 त्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु इत्यादि, पूर्ववत् , निष्कामेश्चन्द्रो यावत्पदात् 'तयाणन्तराओ मंडलाओ तयाणन्तरं मण्डल'मितिग्राह्य, संक्रामन् २ द्वासप्तति २ योजनानि योजनसंख्यापदगतायीप्सा भागसंख्या-15 पदेष्वपि माह्या, तेनैकपश्चाशत एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा एकमेकं 18 चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्धयन् २ दे दे त्रिंशदधिके योजनशते परिरयवृद्धिमभिवयन् ॥६॥ २ सर्वपाह्यमण्डलमुपसंक्रम्य चारं परतीति । सम्प्रति पश्चानुपूर्व्या पृच्छति-'सव्ववाहिरए ण'मित्यादि, सर्वबाह्य भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम्, गौतम! एक योजनलक्ष षटू षष्टानि ~941~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy