SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं वृत्तिः) (१८) वक्षस्कार [७], -------- - मूलं [१३९-१४०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक कीजम्बूद्वीपशा-18 न्तिचन्द्री esesed [१३९-१४०] यावृत्ति ॥४६३॥ दीप अनुक्रम [२६६-२६७] मेरु परिवर्तन्ते इति योज्यं, अयमर्थ:-चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडल चारेण | वक्षस्कारे सूर्येन्द्रच्यभ्रमन्तीति । अथ पञ्चदशम द्वारमाह | वे स्थितिः तेसिणं भन्ते! देवाणं जाहे ईदे चुए भवइ से कह मियाणि पकरेंति ?, गो! ताहे चत्तारि पंच या सामाणिभा देवा तं ठाणं उब- विरहादिच संपजिचा गं विहरति जाव तत्थ अण्णे इंदे उववष्णे भवइ । इंदट्ठाणे णं भंते ! केवइ कालं उववाएणं विरहिए', गो०! जह- सू.१४१ पणेणं एगं समयं उकोसेणं छम्मासे उववाएणं विरहिए । बहिआ णं भन्ते! माणुसुत्तरस्स पवयस्स जे चंदिम जाव तारारूवातं चेव अवं णाण विमाणोववष्णगा णो चारोववणगा चारठिईआ णो गइरहआ णो गइसमावण्णगा पशिगसंठाणसंठिएहिं जोअणसयसाहस्सिएहिं तावखित्तेहिं सबसाहस्सिाहिं वेउब्विआर्हि वाहिराहि परिसाहिं महयाहयणट्ट जाच भुंजमाणा सुहलेसा मन्दलेसा मन्दासक्लेसा चित्रांतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाविव ठाणठिआ सव्यओ समन्ता ते पएसे ओभासंति उज्जोवेति पभासेन्तित्ति । तेसि णं भन्ते! देवाणं जाहे इंदे चुए से कह मियाणि पकरेन्ति जाव जहणणं एवं समयं कोसेणं छम्मासा इति १५ (सूत्रं १४१) 'तेसि ण'मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्यवते तदा ते देवा इदानी-इन्द्रविरहकाले कथं ॥४६॥ प्रकुर्वन्ति ?, भगवानाह-गौतम! तदा चत्वारः पश्च वा सामानिका देवाः संभूय एकबुद्धितया भूखेत्यर्थः तत्स्थानंइन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति, कियन्तं कालमिति चेदत आह-यावदन्यस्तत्र इन्द्र eneroenes ~929~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy