SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१३६ -१३८] दीप अनुक्रम [२६३ -२६५] Education i “जम्बूद्वीप-प्रज्ञप्ति” वक्षस्कार [७], - उपांगसूत्र-७ (मूलं+वृत्तिः) | किइ ?, गोअमा ! आईपि किज्जा मज्झेवि किज्जइ पज्जवसाणेवि किज्जइति गमनसूत्र इवात्रापि भावना, एवं विषयसूत्रमानुपूर्वी सूत्रं षदिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह मूलं [१३६- १३८] जम्बुद्दीवे णं भन्ते ! दीवे सूरिआ केवइअं खेतं उद्धं तवयन्ति अहे तिरिअं च ?, गोभमा ! एवं जोअणसयं उद्धं तवयन्ति अट्ठारससयजोअणाई आहे तवयन्ति सीआलीसं जोअणसहस्साई दोण्णि अ तेवढे जोभणसए एगवीसं च सहिभाए जोअणस्स तिरिअं वयन्तिति १३ (सूत्रं १३९) । अंतो णं भन्ते ! माणुसुतरस्स पव्वयस्स जे चंदिमसूरिअगगणणक्खसतारारूवा णं भन्ते! देवा किं उद्घोषणा कम्पोचवण्णगा विमाणोववण्णगा चारोववण्णा चारद्विईआ गइरइआ गइसमावण्णगा ?, गोअमा ! अंतो णं माणुसुत्तरस्स पश्वयस्स जे चन्दिमसूरिअ जाव तारारूवे ते णं देवा णो उद्घोवषण्णगा णो कप्पोबवण्णगा विमाणो ववण्णगा चारोaaणगाणो चारट्टिईआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुआ पुप्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेहि साहसिहं विहिं बाहिराहिं परिसाहिं महयाहयणट्टगी भवाइ अवंतीस लवाल डिअघण मुइंग पडुप्पवाइ अरबेणं दिव्वाई भोगभोगाई भुंजमाणा महया किसीहणाय वोलकलकलरवेणं अच्छे पव्वयरायं पयाहिणावत्तमण्डलपारं मेरुं अणुपरिभति १४ (सूत्रं १४० ) 'जम्बुद्दीवे ण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योज| नशतप्रमाणस्यैव तापक्षेत्रस्य भावात्, अष्टादशशतयोजनान्यधस्तापयतः, कथं ?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषु भूतलं, तस्माच्च योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात सप्तचत्वारिंशद्योजन सहस्राणि इत्यादि प्रमाणं क्षेत्रं For P&Personal City ~926~ oryg
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy