SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१३६ -१३८] दीप अनुक्रम [२६३ -२६५] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित ..... मूलं [१३६- १३८] आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः | वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात्, अत्र प्रस्तावाद् | गतिविषयं क्षेत्रं कीदृक् स्यादिति प्रष्टुमाह-- 'तं भन्ते । किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं पुढं गच्छति, गोअमा ! पुई गच्छेति णो अपुढं गच्छन्ति, तं भन्ते । किं ओगाढं गच्छन्ति अणोगाढं गच्छन्ति ?, गोअमा ! ओगाढं गच्छन्ति, णो अणोगाढं गच्छन्ति, तं भन्ते किं अणंतरोगाढं गच्छन्ति, परंपरोगाढं गच्छन्ति ?, गोअमा ! अनंतरोगाढं गच्छन्ति णो परंपरोगाढं गच्छन्ति, तं भन्ते ! किं अणुं गच्छति बायरं गच्छति ?, गोअमा! अपि गच्छति वायरंपि गच्छति, तं भन्ते किं उद्धं गच्छेति अहे गच्छेति तिरियं गच्छन्ति ?, गोअमा ! उर्द्धपि गच्छन्ति तिरिअंपि गच्छन्ति अहेवि गच्छन्ति, तं भन्ते किं आई गच्छति मज्झे गच्छेति पज्जवसाणे गच्छंति ?, गोअमा ! आईपि गच्छंति मझेवि | गच्छति पजवसाणेवि गच्छति, तं भन्ते । किं सविसयं गच्छति, अविसयं गच्छति ?, गोअमा ! सविसयं गच्छति, णो अविसयं गच्छति, तं भन्ते । किं आणुपुर्वि गच्छति अणाणुपुधिं गच्छति ?, गो० ! आणुपुषिं गच्छेति णो अणापुबिं गच्छति, तं भन्ते । किं एगदिसिं गच्छति छद्दिसिं गच्छति ?, गो० ! नियमा छद्दिसिं गच्छति'त्ति, अत्र व्याख्या| तद् भदन्त ! क्षेत्रं किं स्पृष्टं - सूर्यबिम्बेन सह स्पर्शमागतं गच्छतः अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयः - गम्यमानं हि क्षेत्रं किञ्चित्स्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहली क्षेत्रमतोऽत्र कः प्रकार इति, भगवा| नाह-स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शनं सूर्यविम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहना For P&Permalin ~922~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy