SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१३५] गाथा दीप अनुक्रम [२६० -२६२] वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित ........ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः ॥४५८॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) Ja Emon int मूलं [१३५] + गाथा आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः गतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्त्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते ६३६६३ इत्येवंरूपो राशिः स्यात्, यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्ययमेव राशिर्द्विधाकरणरीतिलब्धस्तत्किमेतस्मात् सूत्रोकराशिविंभिद्यते ?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेर्दश्यमानत्वान्नात्र दोषः, अभ्यन्तरमण्डले परिधियथा न म्यूनीक्रियते तथा वाह्यमंडले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति ॥ सम्प्रति सूर्याधिकारादेतत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह- जम्बुद्दीवे णं भन्ते | दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अ मूले अ दोसंति मन्ांति अमुद्दत्तंसि मूले अ दूरे अदीसंति अस्थमणमुहुर्त्तसि दूरे अमूले अदीसंति ?, हंता गो० ! तं चैव जाव वीसंति, जम्बुद्दीचे णं भन्ते ! सूरिआ उग्गमणमुहतसि अ मज्झतिअमुहुर्त्तसि अ अत्थमणमुत्तसिअ सम्बत्थ समा उच्च तेगं ?, हंता तं चैव जाव उच्चतेणं, जइ णं भन्ते ! जम्बुदीये दीवे सूरिआ उग्गमणमुत्तंसि अ मं० अत्थ० सङ्घत्यसमा उच्च क्षेणं, कम्हा णं भन्ते ! जम्बुद्दी वे दीवे सूरिया उग्गमणमुडुत्तंसि दूरे अमूले अदीसंति०, गोयमा ! लेसापडिपाएणं उग्गमणमुहुशंसि दूरे अ मूले अदीसंति इति लेसाहितावेणं मज्झतिअमुहुशंसि मूले अ दूरे अदीसंति लेसापडि• घाणं अत्थमणमुहुसंसि दूरे अमूले अदीसंति, एवं खलु गोअमा ! तं चैव जान दीसंति १० (सूत्रं १३६ ) । जम्बुद्दीवे णं भन्ते ! दीवे सूरिआ किं तीअं खेलं गच्छेति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेतं गच्छन्ति १, गो० ! णो तीअं खेतं गच्छन्ति पष्पणं खेत्तं गच्छन्ति णो अणागयं स्खेत्तं गच्छन्वित्ति, तं भन्ते! किं पुढं गच्छन्ति जाव नियमा छद्दिसिंति, एवं ओभासेंति, तं भन्ते ! अथ सूर्यस्य दूर-आसन्नादि दर्शनरूपं वक्तव्यता लिख्यते For P&Praise City ~919~ ७यक्षस्कारे दूरादिदर्श नं क्षेत्रम मादि: क्रिया सू. १३६-१३८ ॥४५८॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy