SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------- ---------------------- मूलं [१३५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३५] सू.१३५ गाथा श्रीजम्यू-18|माणमाह-'तीसे ण'मित्यादि, तस्याः-तापक्षेत्रसंस्थितेः सर्वबाह्या लवणसमुद्रस्यान्ते-समीपे चतुर्नवति योजनसह-18| वक्षस्कार द्वीपशा- KI स्राणि अष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह-'से णं || तापक्षेत्रं भंते ! परिक्खेवे' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इति गम्यं कुत आख्यात इति गौतमो वदेद्, या वृतिः वदति भगवानाह-गौतम ! यो जम्बूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्चित्त्वा-दशभिविभज्य इदमेव 81 ॥४५५॥ पर्यायेणाह-दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यातो मयाऽन्यैश्चाप्तैरिति यदेत् स्वशिष्येभ्यः, इदमुक्तं भवति तापक्षेत्रस्य परमविष्कम्भः प्रतिपिपादयिषितव्यः, स च जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन ३१६२२७ काक्रोश ३ धनूंषि १२८ अं१३ अर्द्धालं १ एतावता च योजनमेकं किश्चिदनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांश-1 राशितो निरंशराशेगणितस्य सुकरत्वात् , ततो जातं ३१६२२८, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टचत्वारिंशरसहस्राणि षट् शतानि चतुरशीत्यधिकानि ९४८६८४, एषां दशभिर्भजने लब्धानि चतुर्नवतिर्योजनसहस्राणि अष्टौ शतानि अष्टपष्ट धधिकानि चत्वारश्च दशभागायोजनस्य, अनापि त्रिगुणकरणादौ युक्तिः प्राग्वत् , नम्वन्यत्र 'रविणो | उदयत्थंतरचउणवाइसहस्स पणसय छवीसा। बायाल सद्विभागा कक्कडसंकतिदिअहमि' ॥१॥ इत्युक्त, अत्रोदयास्तान्तरं ॥४५५) प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः तत्र भेदे कि निबन्धनमिति चेत्, उच्यते, सर्वाभ्यन्तरमण्डलवर्ती सूर्यो मन्दरदिशि जम्बूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यधिकं शतं योजनानामवगाव चारं चरति तेनाशीत्यधिकशतयोजनानि द्विगुणानि ३६० दीप अनुक्रम [२६०-२६२] Reace ~913~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy