SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----- ---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३३] दीप अनुक्रम [२५८] श्रीजम्बू- नन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततम, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिक- ध्वक्षस्कारे द्वीपशास्तिचन्द्री-18 |शततमस्तेनायमुत्तरायणस्य चरमो दिवस इत्यादभिधातुमाह-एस दोचे छम्मासे' इत्यादि, एष द्वितीयः पण्मासः-18 दिनरात्रि प्रागुक्तयुक्त्या अयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्य षण्मासस्य पर्यवसानं त्र्यशीत्यधिकशततमाहोरात्रत्वात् , एष8 या वृतिः मानं सू. आदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सर इति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य । ॥४४९॥ पर्यवसानं चरमायनचरमदिवसत्वात् इति समाप्तं मुहर्तगतिद्वारम्, तत्सम्बद्धाच दृष्टिपथवक्तव्यताऽपि ॥ अथाष्टमं| दिनरात्रिवृद्धिहानिद्वार निरूप्यते जया णं भंते ! सूरिए सबभंतर मंडलं उवसंकमित्ता चार चरइ तया ण केमहालए दिवसे केमहालिया राई भवइ ?, गोमा ! तयाणं उत्तमकट्ठपत्ते उनोसए अट्ठारसमुहुरो विवसे भवइ जहण्णिा दुवालसमुहत्ता राई भवर से णिक्खममाणे सूरिए णवं । संवच्छर अयमाणे पढमंसि अहोरसि अभंतराणंतर मंडलं उबसंकमित्ता चार चरइ, जया णं भंते ! सूरिए अभंतराणतरं मंडलं उवसंकमित्ता चार घरद तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गो०! तया णं अट्ठारसमुहत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से णिक्खममाणे सूरिए दो ॥४४९॥ चंसि अहोरसि जाव चारं घरइ तया ण केमहालए दिवसे केमहालिया राई भवइ, गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवद चाहिं एगहिभागगुहु सेहिं ऊणे दुवालसमुहुत्ता राई भवइ चाहिं एगसहिभागनुहुचेहि अहिमत्ति, एवं खलु एएणं उवा 200000000000090999999 अथ दिन-रात्रि वृद्धि-हानि प्ररुप्यते ~901~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy