SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत श्रीजम्मू सूत्राक F %3D दीप रारूप:-तारिकामापषितामि, तोरणेj हि शोमा तारकानि बध्यन्ते इति प्रतीतं लोकेऽपि, हामृगा-वृकाः ऋष-१वश्वस्कारे द्वीपशा- भा-वृषभाः ज्याला-भुजंगा: रुरवो-मृगविशेषाः शरभा-अष्टापदाः पमरा-भाटव्यो गावः, वनलता-अशोकलतायाः18 वनखण्डा पद्मलता-पनिम्बा, शेषाः प्रतीवाः, पतासां भत्तया-विच्छित्त्या चित्र-आलेखो येषु तामि तथा, सम्भोगतया-स्तम्भो-18 घि० या वृचिः परिवर्तिन्या वजरलमय्या वेदिकया परिगतानि-परिकरितानि सन्ति यानि अतिरमणीयानि तानि तथा, विद्याध-18| ४३॥ शरयो:-विशिष्टशक्तिमरपुरुषविशेषयोर्चमल-समवेणी युगलं-द्वन्द्वं तेनैव यन्त्रेण संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता शनि, आपत्वाचवविधः समासा, तथा अर्षिषां-मणिरसप्रभाणां सहस्रर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलि तानि स्पष्ट 'भिसमाणा' इति दीप्यमानानि 'निम्भिसमाणा' इति अत्यर्थ दीप्यमानानि, तथा चक्षुः कर्तृ लोचनेअवलोकने लिसतीव-दर्शनीयतातिशयतः ग्लिप्यतीव यत्र तानि तथा, 'सुहफासा' इति शुभस्पर्शानि सश्रीकानिसशोभाकानि रूपकाणि यत्र तानि सश्रीकसपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत्, "तेसि ण तोरणाण उप्पिं अहमंगलगा पण्णत्ता, सोरिषय १ सिरिवच्छ दियावत्स ३ वडमाणग ४ भदासण ५ कलस ६ मच्छ ७-18 १ दप्पणा ८ सवरयणामया अच्छा जाव पडिरूवा," अत्र व्याख्या-तेषां तोरणानामुपरि इत्यादि सुगर्म, नवरं 'जाव पडिरूवा' इति यावत्करणात् घट्टा मट्ठा णीरया इत्यादिग्रहः, तेसि तोरणाणं उवरि किण्हयामरज्झया णीलचामरIS ज्या लोहियचामरज्या हालिहचामरक्षया सुकिलचामराया अच्छा सण्हा रुप्पपट्टा बहरदंडा जलयामलगंधिया अनुक्रम coecenesesesesesesesesesese Jiten , ~89~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy