SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----- ---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: COceaes प्रत सूत्रांक [१३३] दीप अनुक्रम [२५८] राशिः पष्टिच्छेद इति योजनराशिं षष्टया गुणयित्वा सवर्ण्यते जातं ३१५१०७, अयमेव राशिः करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशिः पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोट्यः पविंशतिर्लक्षाः अष्ट-18 सप्ततिः सहस्राणि पट् शतानि षट्त्रिंशदधिकानि १७२६७८६५६, अयं च राशिर्भागभागात्मकत्वान्न योजनानि प्रयच्छतीति Kएकषष्टेः षष्टथा गुणिताया यावान् राशिर्भवति तेन भागो ह्रियते, इयं च गणितप्रक्रिया लाघवार्थिका, अन्यथाऽस्य राशेरेकषष्टया भागे हते पष्टिभागा लभ्यन्ते तेषां च षष्टया भागे हृते योजनानि भवन्तीति गौरवं स्यात्, एकषष्टयां |च पध्या गुणितायां पत्रिंशच्छतानि षष्यधिकानि ३६६०, तैर्भागे हते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेको-18 नाशीत्यधिक योजनानां ४७१७९, शेष ३४९६, छेदराशेः षष्ट्याऽपवर्त्तना क्रियते जाता एकषष्टिः ६१ तया शेषरा18||शेर्भागो हियते लब्धाः सप्तपञ्चाशत् पष्टिभागाः, एकोनविंशतिश्चैकस्य पष्टिभागस्य सत्काः एकषष्टिभागाः। अथा-181 ४ भ्यन्तरतृतीयमण्डलस्य चार पिपृच्छिपुरायसूत्र सूत्रयति-से णिक्खममाणे सरिए दोसि' इत्यादि, अथ निष्कामन सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसङ्काम्य चारं चरति तदा । एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे च द्विपञ्चाशयोजनशते || पञ्चदश पष्टिभागान योजनस्यैकैकेन मुहूर्तेन गच्छति,इदं च प्रस्तुतमण्डलपरिरयस्य षट्या भजने संवादमादत्ते, तदा च इह ~888~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy