SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], ----- ---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: वक्षस्कारे 18 महत्नंगति प्रत सूत्रांक श्रीजम्यू हीपशान्तिचन्द्रीया वृत्तिः ॥४४॥ [१३31 दीप अनुक्रम [२५८] खोतं गच्छइ ?, गोमा ! पंच पंच जोअणसहस्साई दोणि अ एगावण्णे जोअणसए सीआलीसं च सहिभागे जोअणस्स एगमेगेणं मुहुरोणं गच्छा, तया णं इहायस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोमणसए सत्ताषण्णाए अ सद्विभाएहिं जोमणस्स सहिभागं च एगसद्विधा छेत्ता एगूणवीसाए चुण्णिाभागेहिं सूरिए चक्लुप्फासं हवमागच्छइ, से णिक्खममाणे सरिए दोच्चंसि अहोरसि अभंतरतवं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते ! सूरिए अभंतरतचं मंडलं उवसंकमिचा चार चरह नया एगमेगेणं मुहुनेणं केवइ खेत्तं गच्छा, गोत्रमा ! पंच पंच जोमणसहस्साई दोणि अ यात्रणे जोभणसए पंच य सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया गं इहगयरस मणुसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए जोज हिं तेत्तीसाए सट्ठिभागेहिं जोमणस्स सहिभागं च एगसद्विधा छेत्ता दोहिं चुण्णिाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, एवं खलु एतेणं सवाएणं णिक्यममाणे सूरिए तयाणतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस २ सहिभागे जोअणस्स एगमेगे मंडले मुहुत्तगई अभिवडेमाणे अभिवुढेमाणे चुलसीई २ सआई जोभणाई पुरिसच्छायं णिवुद्धमाणे २ सव्वबाहिरं मंडलं उबसंकमित्ता चार चरइ । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं परइ तया गं एगमेगेणं मुहत्तेणं केवदर्भ खेतं गच्छाइ ?, गोभमा | पंच पंच जोमणसहस्साई तिणि ब पंचुत्तरे जोमणसए पण्णरस य सद्विभाए जोमणस्स एगमेगेणं मुहुचेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहि अ हात्तीसेहिं जोअणसएहिं तीसाए अ सद्विभाएहिं जोअणस्स सूरिए चक्खुष्कासं हव्वमागच्छइत्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोचे छम्मासे अयमाणे पढमंसि अहोरसि बाहिराणतरं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते! सूरिए ॥४४॥ Latin-all ~883~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy