SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१३१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम [२५६]] श्रीजम्यू रस्स पव्ययस्स केवइयाए अवाहाए बाहिरतचे सूरमंडले पण्णत्ते ।, गो०! पणयालीसं जोमणसहस्साई तिणि अचवीसे जोद्वीपशा- अणसए छन्त्रीस च एगसद्विभाए जोअणस्स भवाहाए बाहिरतच्चे सूरमंडले पण्णत्ते, एवं खलु एएणं उवाएणं पविसमाणे सूरिए मेरुमण्डन्तिचन्द्री- तयाणतराओ मंडलाओ तयाणतरं मंडलं संकममाणे संकममाणे दो दो जोअण्णाई अडयालीसं च एगसद्विभाए जोयणस्स एगमेगे लाबाधा या वृत्तिः मंडले अवाहावुद्धि णिबुद्धेमाणे २ सयभंतर मंडलं उक्संकमित्ता चार चरइ ५ (सूत्र १३१) सू.१३१ ॥४३६॥ जंबुदीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या समाधया सर्वाभ्यन्तरं सूर्यमण्डलं प्रज्ञप्तम्, गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतानि अबाधया सर्वाभ्यन्तरं 1 सूर्यमण्डलं प्रज्ञप्तम्, अत्रोपपत्तिः-मन्दरात् जम्बूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि, इदं हि मण्डलं जगतीतो द्वीपदिशि अशीत्यधिकयोजनशतोपसङ्कमे भवति, तेन ४५००० योजनरूपाद् द्वीपविष्कम्भादियति १८० 18 योजनरूपे शोधिते जातं यथोक्तं मानं, एतच्च चक्रवालविष्कम्भेन भवति तेनापरसूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव ॥ करणेनैतावत्येवाबाधा बोद्धव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादो मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमा-18 णद्वारं पृथक् प्ररूपितं तदनेनैव गतार्थ, अस्यैवाभ्यन्तरतो मण्डलक्षेत्रस्य सीमाकारित्वात् , अथ प्रतिमण्डलं सूर्यस्य दूर |॥४३६॥ दूरगमनादबाधापरिमाणमनियतमित्याह-'जंबुद्दीये ण'मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्थ पर्वतस्य कियत्या | अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरतया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंश-18 ~875~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy