SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१२६] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२६] गाथा Ooopera नामेकं लक्षं त्रयस्त्रिंशच्च सहस्राणि नव च शतानि पञ्चाशानि-पञ्चाशदधिकानि भवन्ति, प्रतिचन्द्रं तारागणकोटाको-ISH दीनां षट्षष्टिसहस्रनवशताधिकपासप्ततेलभ्यमानत्वादिति । अथ प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्य बहुवक्तव्यत्वात् प्रथम सूर्यप्ररूपणामाह, तत्रेमानि पञ्चदशानुयोगद्वाराणि-मण्डलसङ्ख्या १ मण्डलक्षेत्रं २ मण्डलान्तरं ३ बिम्बायामविष्क-1, म्भादि ४ मेरुमण्डलक्षेत्रयोरबाधा ५ मण्डलायामादिवृद्धिहानी ६ मुहर्तगतिः ७ दिनरात्रिवृद्धिहानी ८ तापक्षेत्रसंस्थानादि ९ दूरासन्नादिदर्शने लोकप्रतीत्युपपत्तिः १. चारक्षेत्रेऽतीतादिप्रश्नः ११ तत्रैव क्रियाप्रश्नः १२ | ऊर्ध्वादिदिक्षु प्रकाशयोजनसङ्ख्या १३ मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं १४ इन्द्रायभावे स्थितिप्रकल्पः १५॥ तत्र || मण्डलसङ्ख्यायामादिसूत्रम् कद णं भंते ! सूरमंडला पण्णता', गोअमा! एगे चउरासीए मंडलसए पण्णत्ते इति । जंबुद्दीवे णं भंते ! दीवे केवइ भोगाहित्ता केवइआ सूरमंडला पण्णता ?, गोभमा ! जंबुद्दीचे २ असीअं जोअणसयं ओगाहित्ता एत्थ णं पण्णही सूरमंडला पण्णता, वणे णं भंते ! समुदे केवइ ओगाहित्ता केवहा सूरमंडला पण्णता ?, गोअमा! लवणे समुदे तिणि तीसे जोअणसए ओगाहित्ता एत्थ णं एगूणवीसे सूरमंडलसए पण्णत्ते, एवामेव सपुवावरेणं जंबुद्दीवे दीवे लवणे अ समुद्दे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायंति १ (सूत्र १२७) सव्वभंतराओ णं भंते! सूरमंडलाओ केवइआए अवाहाए सव्वबाहिरए सूरमंडले पं०१, गोयमा! पंचदसुत्तरे जोअणसए अबाहाए सव्यबाहिरए सूरमंडले पण्णत्ते २ (सूत्रं १२८) सूरमंडलस्स णं भंते ! सूरमंडलस्स य केवइयं 8890099292028छन दीप अनुक्रम [२५०-२५१] सूर्यमण्डल-आदि विषयक प्रश्नानि ~870~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy