SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---- ----------------- मूल [१२६] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: अथ सप्तमवक्षस्कारः॥७॥ प्रत सूत्रांक [१२६] Ementceaeesece गाथा जम्बूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम्जंबुद्दी भते ! दीये कइ चंदा पभासिसु पभासंति पभासिस्संति कइ सूरिआ तवइंसु तति तविस्संति फेवइया णक्यता जोगं जोइंसु जोति जोइस्संति केवइआ महग्गहा चार चरिमु चरति चरिस्संति केवइआओ तारागणकोडाफोडीओ सोभिंसु सोभंति सोभिस्संति ?, गोभमा! दो चंदा पभासिसु ३ दो सूरिआ तवईसु ३ छप्पणं णक्वत्ता जोगं जोईसु ३ छावत्तर महमगहसयं चार परिसु ३ एगं च सयसहस्सं तेत्तीसं खलु भवेसहस्साई । णव य सया पण्णासा तारागणकोडिकोडीण ।।१।। ति (सूत्र१२६) 'जंबुद्दीवेण'मित्यादि, जम्बूद्वीपे भगवन! द्वीपे कति चन्द्राःप्रभासितवन्त:-प्रकाशनीयं वस्तु उयोतितवन्तःप्रभास-18 यन्ति-उद्योतयन्ति प्रभासयिष्यन्ति-उद्योतयिष्यन्ति, उद्योतनामकर्मोदयाचन्द्रमण्डलाना, अनुष्णप्रकाशो हि जने उद्योत इति व्यवयिते तेन तथा प्रश्नः, अनादिनिधनेयं जगत्स्थितिरिति जानतः शिष्यस्य कालत्रयनिर्देशेन प्रश्नः.. प्रष्ट व्यं तु चन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति तापयिष्यन्ति, आतपनामकर्मोदयाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके व्यवहियते तेन तथा प्रश्नोक्तिः, तथा कियन्ति दीप अनुक्रम [२५०-२५१] अथ सप्तम-वक्षस्कार: आरभ्यते ...अथ चन्द्रादि संख्या-विषयक प्रश्नं आरभ्यते ~868~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy