SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१२५ ] गाथा: दीप अनुक्रम [२४६ -२४९] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [६], मूलं [ १२५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः इयं सङ्ग्रहणी गाथा भवतीति । अथ जम्बूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थं दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं जिज्ञासूनामुपकाराय दर्श्यते, यथा १ भरतक्षेत्रप्रमाणं २ क्षुल्लहिमाचल पर्वतप्र० ३ हैमवत क्षेत्रप्र० २१०५ ४ वृद्ध हिमाचल पर्वतप्र० ५ हरिवर्ष क्षेत्रमा ६ निषधपर्वतप्रमाणं ५२६ योजन कला ६ १०५२ योजन कला १२ योजन कला ५ ४२१० योजन कला १० ८४२१ योजन कला १६८४२ योजन कला २ १ ११ हैरण्यवतक्षेत्रप्रमाणं २१०५ योजन कला ५ १२ शिखरिपर्वतप्रमाणं १०५२ योजन कला १२ १३ ऐरवतक्षेत्रप्रमाणं ५२६ योजन कला ६ ९९९९६ योजन कला ७६ दक्षिणोत्तरतः सर्वमीलने १००००० लक्षयोजनसर्वाग्रं, अत्र दक्षिणजगतीमूलविष्कम्भो | भरतप्रमाणे उत्तरजगतीसत्कश्च ऐरावतेऽन्तर्भावनीय इति । पूर्वतः पश्चिमतश्चैवं सर्वाग्रमीलनं औत्तराहं शीतावनमुखं २९२२ योजनविजयपोडशकं ३५४०६ योजन अन्तरनदीप ७५० योजन ७ महाविदेहक्षेत्रप्रमाणं ३३६८४ योजन कला ४ ८ नीलवत्पर्वतप्रमाणं १६८४२ योजन कला २ ९ रम्यकक्षेत्रप्रमाणं ८४२१ योजन कला १ १० रुक्मिपर्वतप्रमाणं ४२१० योजन कला १० For P&Pase Cnly ~866~ Ry
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy