SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [६], ---- -------- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२५] गाथा: श्रीजम्बू- 18 पट्पञ्चाशत्सहस्राणां चतुर्गुणने सजवाशास्त्रबाधः स्यात् , दृश्यते च शब्दसाहचर्यादर्थप्रतिपत्तिर्यथा रामलक्ष्मणावित्यत्र | द्वापणा- रामशब्देन दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयते न तु रेणुकासुत इति, तथा 'जंबुद्दीये' इत्यादि, सुबोध, द्वयोर्षयोः वक्षस्कारे न्तिचन्द्री सहोतो हेतुः प्राग्वदेव, हरीति-हरिसलिला पूर्वार्णवगा हरिवर्षे हरिकान्ता चापरार्णवगा रम्यके नरकान्ता पूर्वार्णवगानादिपिण्डः या वृत्तिः नारीकान्ता चापरार्णवगा सर्वसङ्ख्यया जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोद्धे चतुर्विंशतिसहस्राधिके सलिलाशतसहस्रे भवत सू. १२५ 1॥४३०॥ 12 इति, षट्पञ्चाशत्सहस्राणां चतुर्गुणने एतावत एव लाभात्, अत्रापि सहनपरतया व्याख्यानं प्राग्वत् , तथा जंबुद्दीवे' इत्या-1 |दि व्यक, नवरं शीता शीतोदा चेत्यत्र चकारी द्वयोस्तुल्यकक्षताद्योतनाओं तेन समपरिवारस्वादिकं ग्राह्य, समुद्रप्रवेशः। शीतायाः पूर्वस्यां शीतोदायास्त्वपरस्यामिति, 'व्याख्यातो विशेषप्रतिपत्ति'रित्यत्र द्वादशान्तरनद्योऽधिका ग्राह्याः, महा-AS विदेहनदीत्वाविशेषात् , शेषाः कुण्डमभवनद्यश्च शीताशीतोदापरिवारनदीष्वन्तर्गता इति न सूत्रकृता सूत्रे पृथग विवृताः। अथ मेरुतो दक्षिणस्यां कियत्यो नद्य इत्याह-'जंबुद्दीवे दीवे मंदरपत्य' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे एक षण्णवतिसहस्राधिकं सलिलाशतसहने, तथाहि-भरते गङ्गायाः सिन्धोश्च चतुर्दश २ सहस्राणि हैमवते रोहिताया रोहितांशायाश्चाटाविंशतिरष्टाविंशतिः सहस्राणि हरिवर्षे हरिसलिलाया हरिकान्तायाश्च षट्पञ्चाशत् २ सहस्राणि सर्वमीलने यथोक्तसङ्ख्या। ॥४३०॥ अथ मेरुत उत्तरवर्तिनीनां सङ्ख्या प्रश्नयितुमाह-'जंबुद्दी' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे सर्वसङ्ख्या दक्षिणसूत्रबद् भाव-18 नीया, वर्षाणां नदीनां च नामसु विशेषः स्वयं बोध्यः, ननु मेरुतो दक्षिणोत्तरनदीसङ्ख्यामीलने सपरिवारे उत्तरदक्षिणप्र-IMS दीप अनुक्रम [२४६-२४९] ~863~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy