SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ १२५ ] गाथा: दीप अनुक्रम [२४६ -२४९] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [६], मूलं [ १२५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपचान्तिचन्द्री - या वृचिः ॥४२९॥ वरदामारूयं च तत्र त्यापेक्षया तथैव, विजयसूत्रे चायं विशेष:- विजय सत्कगङ्गादि४ महानदीनां यथार्ह शीताशीतो| दयोः सङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानि तेषां मध्यगतानि भाव्यानि, एवमेव पूर्वापरमीलनेन एकं त्र्युत्तरं तीर्थशतं भवतीत्याख्यातमिति । अथ श्रेणयः - 'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! जंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः- विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखला भवन्ति, चतुस्त्रिंशत्यपि वैताक्ष्येषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात्, तथैवाष्टषष्टिराभियोग्यश्रेणयः, एवमेव पूर्वापरमी| लनेन जम्बूद्वीपे द्वीपे पट्त्रिंशं षट्त्रिंशदधिकं श्रेणिशतं भवतीत्याख्यातं । अथ विजया: - 'जंबुद्दीवेत्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जम्बूद्वीपे द्वीपे चतुस्त्रिंशञ्चक्रवर्त्तिविजयाः तत्र द्वात्रिंशन्महा विदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्तिविजेतव्यक्षेत्र खण्ड रूपस्य चक्रवर्त्तिविजयशब्दवाच्यस्य सत्त्वात् एवं चतुस्त्रिंशद्राजधान्यश्चतुस्त्रिंशत्तमिस्रागुहाः ताढ्यमेकैकसम्भवात् एवं चतुखिंशत् खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालका देवाश्चतुखिंशत् ऋषभकूटनामकाः पर्वताः प्रज्ञताः, प्रतिक्षेत्रं सम्भवतश्चक्रवर्त्तिनो दिग्विजयसूचक नामन्यासार्थमे के क सद्भावात्, यश्चात्र विजयद्वारे प्रक्रान्ते राजधान्यादिप्रश्नोत्तरसूत्रे तद् विजयान्तर्गतत्वेनेति । अथ हदा:- 'जंबुद्दीवे २' इत्यादि प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे षोडश महाहदाः षड् वर्षधराणां शीताशीतादयोश्च प्रत्येकं पञ्च पञ्च । अथ सलिला: - 'जंबुद्दीचे' इत्यादि, जम्बूद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः- 'तात्स्थ्यात् तद्व्यपदेश' इति वर्षधरहदेभ्यः प्रवहन्ति-निर्गच्छन्तीति वर्षध प्रतिवै For P&Praise Caly ~861~ enesise | ६ वक्षस्कारे खण्डयोज - नादिपिण्डः स्. १२५ ॥४२९॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy