SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [६], ----- ---- मूलं [१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२४] दीप अनुक्रम [२४५] श्रीजम्बू-18 पुनर्न तथा, यथा तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिज्येष्ठवेति, तेन जम्बूद्वीपचरमप्रदेशाः लक्मसमुद्रं स्पृष्टाः कथं व्यपदेश्या, वा वक्षस्कारे अनोत्तर-गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जम्बूद्वीप एव द्वीपः जम्बूद्वीपसीमावर्तित्वात् न परस्परस्पन्तिचन्द्रीया वृत्तिः खलु ते लवणसमुद्रो, जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमप्राप्तत्वात् किन्तु स्वसीमागता एव लवणसमुद्र स्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्र-18|| त्पादौ मू. ॥४२५॥ १२४ स्थापि चरमप्रदेशा जम्बूद्वीपं स्पृष्टा न जम्बूद्वीपः किन्तु लवणसमुद्रो लवणसमुद्रसीमावर्तित्वादित्यादि भणितव्यम् । अनन्तरसूत्रे जम्बूद्वीपलवणोदयोः परस्परमव्यपदेश्यता उक्का, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्याधारता पृच्छयते इत्याह-'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जीवा अवद्राय २-मृत्वा २ लवणसमुद्रे प्रत्यायान्तिआगच्छन्ति, अत्रापि काकुपाठात् प्रभावगतिः, भगवानाह-गौतम ! अस्तीति निपातोऽत्र बह्वर्थः, सन्त्येकका जीवा येऽवद्राय २ लवणसमुद्रे प्रत्यायान्ति सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वकर्मवशतथा गतिवैचित्र्य| सम्भवात् , एवं लवणसमद्रसूत्रमपि भावनीयम् ॥ सम्प्रति प्रागुक्तानां जम्बूद्वीपमध्यवर्सिपदार्थानां सङ्ग्रहगाथामाह बंडा १ जोषण २ वासा ३ पन्वय ४ कडा ५ य तित्य ६ सेडीओ ७ । विजय दह ९सलिलाओ १० पिंडए होइ संगहणी ॥ १॥ जंबुद्दीवेणं भंते । दीवे भरहप्पमाणमेत्तेहिं खंडेहि केवइ खंडगणिएणं पं०,१ गो।। णला खंडसर्व संखगणिएणं पण्णते । ह ॥४२५॥ जंयुहरीवेणं भंते ! दीये केवइयोअणगणिएणं पण्णते?, गोअमा! सत्तेव य कोडिसया णउआ छप्पण्ण सबसहरसाई। चषणवई च सह ~853~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy