SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---...............-- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: aorad प्रत सूत्रांक a दीप अनुक्रम statesentateseseeeeeeo मोपेतं रूपं-स्वरूपं यस्य तत्तथा, कुत इत्याह-दिव्य-देवसम्बन्धि, यतः नाट्ये-नृत्यविधी सजं नाव्य सज गीतवाद्ये तथाविधे हि नाव्यविधिरपि सुमनोहरः स्थादिति, उक्तस्वरूपं गेयं प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति, स्यात्-कथाश्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः', दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदोपादान, एवमुक्ते भगवानाह-गौतम! स्यादेवंभूतः शब्द इति । अथ पुष्करिणीसूत्रं यथा-'तस्स णं वणसंडस्स तत्थ तत्थ | देसे तहिं तहिं बहूइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर २-३ पंतीओ बिलपंतीओ अच्छाओ सहाओ रययामयकूलाओ समतीराओ बयरामयपासाणाओ तवणिजतलाओ सुवण्णसुम्भरययवालुयाओ वेरुलियमणिफालियपडलपच्चोअडाओ सुओयारसुहोत्ताराओ णाणामणितित्थसुबद्धाओ चाउको|णाओ अणुपुबसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीय महापुंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभ-8 | मंतमच्छकच्छभअणेगसतणमिहुणपविभरियाओ पत्तेयं २ पउमवरवेइयापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ अप्पेगइयाओ आसवोदगाओ अप्पेगइयाओ वारुणोदगाओ अप्पेगइयाओ खोदोदगाओ अप्पेगइयाओ अमयरससमर-16 सोदगाओ अप्पेगइयाओ उदगरसेणं पण्णत्ताओ पासादीयाओ४" अत्र व्याख्या-तस्येत्यादि प्राग्वत् बहुचः क्षुद्राः| अखातसरस्यस्ता एव लटव्य:-क्षुल्लिका वाप्यः-चतुरस्राकाराः पुष्करिण्यो-वृत्ताकाराः दीपिकाः-सारण्यः ता एव | ba200202000 ~84~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy