SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [१२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२] वक्षस्कारे जन्ममहे अच्यूताश्रीवादः पन्द्रामिन कश्च मू. १२२ दीप अनुक्रम [२४०] श्रीजम्बू-18|आ भिंगारहत्वगया एवं एएणं अभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुष्फ- द्वीपशा-18पडलगजावलोमहत्वपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गय हत्थगया अप्पेगइया देवा धूवकडुच्छु- न्तिचन्द्रीया वृतिः अहत्थगया हतु जाव हियया' इति ग्राह्य, अत्र व्याख्या-अप्येककाः चेलोरक्षेप-ध्वजोच्छ्रायं कुर्वन्ति, अप्ये- ककाः वन्दनकलशहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमनन्तरोक्तस्वरूपेण एतेनानन्तरव- ॥४१९॥ सिवात् प्रत्यक्षेणाभिलापेन सूत्रपाठेन अप्येककाः आदर्शहस्तगताः स्थालहस्तगताः यावद्धपकडुच्छुकहस्तगताः आधावंति परिधावतीत्यन्वयः शेष निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेन्द्रसूत्रसमानगमत्वात् । अथाभिषेकनिगमनपूर्वकमाशीर्वादसूत्रमाह तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया महया अभिसेएणं अभिसिंचइ २ ता करयलपरिग्गहिरं जाव मत्थए अंजलिं कटू जपणं विजएणं बद्धावेइ २ ता ताहिं इटाहिं जाव जयजयसई पउंजति पउँजित्ता जाव पम्हल सुकुमालाए सुरभीए गन्धकासाईए गायाई लहेइ २ सा एवं जाय कापरुक्खगंपिय अलंकिय विभूसिरं करेइ २त्ता जाव णयिहिं बदसेइ २ चा अच्छेहिं सण्हेहिं स्ययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अमंगलगे आलिहइ, जहा-"दप्पण१ भदासर्ण २ वद्धमाण ३ बरकलस ४ मच्छ ५ सिरिवरछा ६। सोस्थिक्षणम्दावत्ता ८ लिहिआ अट्ठमंगलगा ॥१॥" लिहिण करेइ उबयार, किंते !, पाउलमलिअर्थपगसोगपुन्नागचूअमंजरिणवमालिअबठलतिलयकणवीरकुंदकुशागकोरंटपत्तदमणगवरसुरभिगन्ध ॥४१९॥ esee Coe ~841~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy