SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [१२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२१] दीप अनुक्रम [२४०] Receioteeseaeeeeeeeeee अनुवृत्ताः श्रेणिस्वस्तिकाः प्रश्रेणिस्वस्तिकाः, अत्र प्रशब्दोऽनुवृत्तार्थे यथा प्रशिष्यः प्रपुत्र इत्यादौ, अयमर्थ:-मुख्यस्यै-118 कस्य स्वस्तिकस्य प्रतिशाखं गता अन्ये स्वस्तिका इत्यर्थः, एतेन प्रथमनाट्यगतस्वस्तिकनाट्याद् भेदो दर्शितः, तदभि-8 नयन नत्तेनं, तथा पुण्यमाण:-पुष्टीभवन् तदभिनयेन नृत्यं, यथा हि पुष्टो गच्छन् जल्पन् श्वसिति बहु बहु प्रविद्यति दारुहस्तपायी स्वहस्तावतिमेदस्विनी चालयन् २ सभासदामुपहासपात्रं भवति तथाऽभिनयो यत्र नाट्ये तत्पुष्यमाण-12 नाट्यं, एतदेवोत्तरसूत्रकारो 'अप्पेगइआ पीणेती'ति सूत्रेण स्वयमेव वक्ष्यति, वर्द्धमानकः-स्कन्धाधिरूढः पुरुषस्तदभिनयगर्भित नाव्यं बर्द्धमानकनाव्यं, एतेन प्रथमनायगतवर्द्धमाननाव्यालेदो दर्शितः, मत्स्यानामण्डकं मरस्याण्डकं | मत्स्या हि अण्डाजायन्ते तदाकारकरणेन यज्ञर्तनं तन्मत्स्याण्डकनाट्य, एवं मकराण्डकमपि, न हि यथाकामविकु-19 बिणां देवानां किश्चिदसाध्यं नाय्येन चानभिनेतव्यं येन तदभिनयो न सम्भवतीति, मत्स्यकाण्डपाठे तु मत्स्यकाण्डं| मत्स्यवृन्द, तद्धि सजातीयैः सह मिलितमेव जलाशये चलति, समाचारित्वात् , तथा यत्र नटोऽन्यनटैः सह सङ्गतो रङ्गभूमी प्रविशति ततो वा निर्याति तन्मत्स्यकाण्डनाव्यम् , एवं मकरकाण्डपाठे मकरवृन्दं वाच्यं, तद्धि यथा विकतरूपत्वेनातीय द्रष्टुणां त्रासकृद् भवति तथा यन्नाव्यं तदाकारदर्शनेन भयानकं स्यात् तद्भयानकरसप्रधानं मकरकाण्ड नाम नाटकं, तथा जारनाटक जार:-उपपतिः स च यथा स्त्रीभिः अतिरहस्येव रक्ष्यते तद्वद्यत्र मूलवस्तुतिरोधानासत्तदि-10 न्द्रजालाविभावनेन सभासदा मनस्यन्यदेवावतार्यते तज्जारनामकं नाव्यं, तथा मारनाटकं मार:-कामस्सदुद्दीपकं नाटक ~832~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy