SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----- ---- मूलं [१२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक 92900000 [१२१] दीप अनुक्रम [२४०] देवकहकहगं करेंति अप्पे० दुहृदुहुगं करेंति अप्पे० विकिमभूयाई रुबाई विउन्वित्ता पणचंति एषमाइ विभासेजा जहा विजयस्स जाव सब्बओ समन्ता आहाति परिधातित्ति । (सूत्र १२१) 'तए णं से अचुए' इत्यादि, ततः उपस्थितायामभिषेकसामन्यां सोऽच्युतो देवेन्द्रो दशभिः सामानिकसहस्रैः त्रयखिंशता त्रायखिंशकैः चतुर्भिर्लोकपाल तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः चत्वारिंशता आत्म-III रक्षकदेवसहस्रः साई संपरिवृतस्तैस्तद्गतदेवजनप्रसिद्धैः स्वाभाविकै क्रियश्च वरकमलप्रतिष्ठान रित्यादि सर्व प्राग्वत्, | सुकुमाल करतलपरिगृहीतैरनेकसहस्रसङ्गयाकैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां || कलशानां यावत्पदादष्टसहने रौप्याणामष्टसहस्रेण मणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णम-18 |णिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां सर्वसजावया ॥६॥ ॥ अष्टभिः सहस्रः चतुःषष्ट्याधिविच्छब्दातू भृङ्गारादिपरिग्रहः सोंदकैः सर्वमृत्तिकाभिः सर्वतुर्वरीयोवच्छन्दात् पुष्पा दिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वां यावद्रवेण यावच्छब्दात् 'सबजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यन्तं । । 18 ग्राह्य, महता २ तीर्थकराभिषेकेण, अब करणे तृतीया, कोऽर्थः -येनाभिषेकेण तीर्थकरा अभिषिच्यन्ते तेनेत्यधैः, ||अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति-अभिषेकं करोतीत्यर्थः । सम्प्रत्यभिषेककारिण18| इन्द्रादपरे इन्द्रादयो यच्चस्तदाह-'तए ण'मित्यादि, ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्तमाने इन्द्रादिका क995 ~828~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy