SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [६] दीप अनुक्रम [&] “जम्बूद्वीप-प्रज्ञप्ति” श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥ ३९ ॥ - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [१], मूलं [६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः प्रक्रीडिताः- क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां तथा गीते रतिर्येषा ते गीतरतयो गन्धर्वैः कृतं गान्धर्वनाव्यादि तत्र हर्षितमनसः गान्धर्वहर्षितमनसः, तत्तः पूर्वपदेन विशेषणसमासस्तेषां, 'रागगीत्यादिकं गीतं पदस्वरतालावधानात्मकं गान्धर्व' मिति भरतादिशाखवचनात् गद्यादिभेदादष्टधा गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते यत्र तु पद्यं वृत्तादि यद् मीयते तत्पद्यं यत्र कथिकादि गीयते तत् कथ्यं पदवखं यदेकाक्षरादि यथा ते ते इत्यादि 8 | पादबद्धं यद्वृत्तादिचतुर्भागमात्रे पादे बद्धं उत्क्षिप्तकं प्रथमतः समारभ्यमाणं, अत्र ककारात्पूर्वं दीर्घत्वं प्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं प्रवृत्तकं प्रथमसमारम्भादूर्ध्वमाक्षेपपूर्वकं प्रवर्त्तमानं, तथा मन्दाकं - मध्यभागे सकल मूर्च्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं रोचितं अवसानं यस्य तत् रोचितावसानं, शनैः शनैः प्रक्षिष्यमाणस्वरं यस्य गेयस्यावसानं सद्रोचितावसानमित्यर्थः, इह हि पथं पादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूपतानतिक्रमात्, तेम गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा 'सप्तस्वरसमन्वागतं' सच स्वराः षड्डादयः उक्तं च- "सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे। धेवए चैव नेसाए, सरा सत्त विआहिआ ॥ १ ॥” ते च सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति, 'सत्त सरा नाभीओ' इति पूर्वमहर्षिवचनात्, तथा अष्टभी रसैः--शृङ्गारादिभिः सम्यक् - प्रकर्षेण युक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते खरत्राभृते सम्यगभिहितास्तानि च पूर्वाणि सम्प्रति व्यवच्छिशानि तेन तेभ्यो लेशतो विनिर्गतानि पानि भरतविशाखिल Fur Fraternal Use O ~81~ वक्षस्कारे पद्मवरवेदिकावन खण्डव. ॥ ३९ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy