SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार [५], ---- ---------- मूल [११८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू प्रत सूत्रांक [११८] द्वीपशान्तिचन्द्रीया वृचिः Sasa ॥४०७॥ गाथा: तानि, तथा सर्वेषा महेन्द्रध्वजाः योजनसाहनिकाः-सहस्रयोजनविस्तीर्णा शक्रवर्जा मन्दरे समवसरन्ति यावत्पर्यु-18५वक्षस्कारे पासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः-- जन्ममहे चमराया. तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचश्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसडीए गमः सू. सामाणिअसाहस्सीहिं तायत्तीसाए तायचीसेहिं चउहिं लोगपालहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहि तिहिं परिसाहिं सत्ताहि अणिएहिं सत्तहिं अणियाहिबईहिं चउहिं च उसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहि अ जहा सके णवरं इमं णाणतं-दुमो पायत्ताणीआहिबई भोघस्सरा घण्टा विमाणं पण्णास जोअणसहस्साई महिन्दाभो पञ्चजोअणसयाई विमाणकारी आमिओगिओ देवो अवसिई तं चेव जाव मन्दरे समोसरइ पज्जुवासईति । तेणं कालेणं तेणं समएणं वली अमुरिन्दे असुरराया एवमेव णवरं सही सामाणीसाहस्सीमो चगुणा आयरक्खा महादुमो पायताणीाहिबई महामोहस्सरा घण्टा सेसं तं व परिसाओ जहा जीवाभिगमे इति । तेणं कालेणं तेणं समएणं धरणे तहेब णाणत्तं छ सामाणिअसाहस्सीओ छ अग्गमहिओ घउपगुणा आयरक्खा मेघस्सरा घण्टा भहसेणो पायत्ताणीयाहिबई विमाणं पणवीसं जोअणसहस्साई महिंदज्झओ अद्धाइजाई जोअणसयाई एवमसुरिन्दवजिआणं भवणवासिईदाण, गवरं असुराण ओघस्सरा घण्टा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विजूणं कोंच O ॥४०७॥ स्सरा अग्गीर्ण मंजुम्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा बाऊणं गंदिस्सरा थणिआणं गंदिपोसा, चउसट्ठी सही सलु छच्च सहस्सा उ असुरव जाणं । सामाणिआ उ एए च उगुणा आयरक्सा ॥१॥ दाहिणिल्लाणं पायत्ताणााहिबई टKिe दीप अनुक्रम [२३०-२३५] ~817~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy