SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---...............-- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: तिचन्द्री 8व सो वत्ति ॥१॥" गन्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दा मूर्छना किलातिप्रकर्षप्राप्ता ततस्त-18 हीपशा-18| दुपादानं, तवा च मुख्यवृत्त्या वादविता मूच्छितो भवति परमभेदोपचाराद्वीणापि मूर्षिलतेत्युक्ता, साऽपि यद्यङ्के। पञ्चवरवेसुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्ष विदधाति तत आह-अङ्के-उत्सङ्गे स्त्रियाः पुरुषस्य वा सुप्रतिष्ठितायाः दिकावनया वृत्तिः | तथा कुशलेन-वादननिपुणेन नरेण नार्या वा सुषु-अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो-गर्भस्तेन खण्डव. निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टितायाः-संघट्टितायाः प्रत्यूपकालसमये-प्रभातकालसमये, कालश्च वर्णो॥३८॥ ऽपि स्यादत आह-समयेति' समयश्च सोतोऽपि स्वादत आह-काले ति मंदं मंद-शनैः शनैः एजिताया:-चन्दन-1M | सारकोणेन मनाक् कम्पितायाः तथा व्ये जिताया:-विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे-चालितायाः तथा । घट्टितायाः-ऊर्ध्वाधोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तन्न्याः स्पृष्टाया इत्यर्थः, तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीपञ्चालितायाः क्षोभिताया-मूर्छा प्रापिताया ये उदारा मनोहरा मनोज्ञाः कर्णमनोनितिकराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः', भगवानाह-गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-से जहाणामए किनराण वा किंपुरिसाण वा महोरगाण वा गंधवाण वा भदसालवणगयाण वा णंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा महाहिमवंतमलयमंदरगिरिगुहासमन्नागयाण वा एगओ सहियाणं संमुहागयाणं समुपविट्ठाणं सन्निविट्ठाणं पमुइयपक्कीलियाणं गीयरइ ग अनुक्रम [६] ecenecteineestocksecserseise Jintlemanimall ~ 79~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy