SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११५] दीप श्रीजम्बू- कारात्, तयूयमपि देवानुप्रिया:! सर्वा सर्वद्युत्या सर्वबलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटित-18 ५वक्षस्कार शब्दसन्निनादेन महत्या ऋया यावद्रवेण अत्राव्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवारस- इन्द्रकले म्परिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि-शिविकादीन्यारूढाः सन्तोऽकालपरिहीण-निर्वि- पालकविया वृत्तिः | लम्बं यथा स्यात्तथा चैवोऽवधारणे शक्रस्य यावत्करणात् देवेन्द्रस्य देवराज्ञः इति पदद्वयं ग्राह्य अन्तिक-समीपं मान ए. ॥३९७॥ प्रादुर्भवत, अथ स्वाम्यादेशानन्तरं हरिणेगमेषी यदकरोत् तदाह-'तए णं से हरिणेगमेसी' इत्यादि, ततः स हरिणे18 गमेषी देवः पदात्यनीकाधिपतिः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् इष्ट इत्यादि यावदेवं देव इति आज्ञया विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च यत्रैव सभायां सुधर्मायां मेघौधरसितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घण्टा तत्रैवोपागच्छति उपागत्य च तां मेघौघरसितगम्भी-1 रमधुरतरशब्दां योजनपरिमण्डला सुघोषां घण्टा त्रिकृत्व उल्लालयतीति, उल्लालनानन्तरं यदजायत तदाह-'तए णं तीसे मेघोघरसिअगम्भीरमहुरयर'इत्यादि, ततः-जल्लालनानन्तरं तस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजन-18 परिमण्डलायां सुघोषायां घण्टायां विकृत्व उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशत्विमानरूपा ये । ॥३९७॥ | आवासा-देववासस्थानानि तेषां शतसहस्त्रेषु, अब सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि | यमकसमकं-युगपत् कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन , अत्रापिशब्दो भिन्नक्रमत्वात् घण्टाशतसहस्राण्यपि इत्येवं अनुक्रम [२२७] HASI ~ 797~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy