SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ---- -------- मूलं [११४] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: Ses प्रत सूत्रांक [११४] गाथा: IS नवरं पश्चिमरुचकवास्तव्याः-पश्चिमदिग्भागवत्र्तिरुचकवासिन्य इति, नामान्यासां पनाह-इलादेवी १ सुरादेवी २ पृथिवी ३ पद्मावती ४ एकनासा ५ नवमिका ६ भद्रा ७ सीता ८ चः समुच्चये, अष्टमी चेति, कूटव्यवस्था तथैव, पश्चिमरुचकागतत्वाजिनजनन्योः पश्चिमदिग्भागे तालवृन्त-व्यजनं तहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेवेति 1| तत्सूत्रमाह-'तेणं कालेण'मित्यादि, व्यकं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति, नामा-118 न्यासा पद्येनाह-अलंनुसा १ मिश्रकेसी २ पुण्डरीका ३ चः प्राग्वत् वारुणी४ हासा ५ सर्वप्रभा ६ चैवेति प्राग्वत् । श्रीः ७ ही ८ श्चोत्तरतः, कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति । अथ विदिगुरुचकवासिनीनामागमनावसरः-'तेणं कालेण'मित्यादि, व्यक्तं, नवरं विदिग्रुचकवास्तव्यास्तस्यैव रुचकपर्वतस्य शिरसि चतुर्थे सहने चतसृषु विदिक्षु एकैकं कूट तत्र वासिन्यश्चतम्रो विदिक्-18 कुमार्यों यावद् विहरन्ति, इमाश्च स्थानाने विद्युत्कुमारीमहत्तरिका इत्युक्ता इति, एतासां चैशान्यादिक्रमेण नामान्येवं18चित्रा१चः समुच्चये चित्रकनका २ शतेरा सौदामिनी ४ तथैव यावन भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्तीर्थिकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य 18| आगमितव्याः-'तेणं कालेण'मित्यादि, तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या-मध्यभागवर्तिरुचकवासिन्यः, ६ कोऽर्थः-चतुर्विशत्यधिकचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहने चतुर्दिग्वर्तिषु चतुर्यु कूटेषु पूर्वादिक्रमेण ॥ दीप अनुक्रम [२१८-२२६] ~788~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy