SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार [५], ------ ----------------- मूल [११२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: सूत्रांक [११२] गाथा श्रीजम्बू- गणपवणजइणपमहणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंतं सिलागहत्थर्ग वा दंडसंपुच्छणि वक्षस्कारे द्वीपशा- वावेणुसिलागिगं वा गहाय रायंगणं वा रायंते उरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उजाणं वा अतुरिअमचबल- दिकुमायुन्तिचन्द्री- मसंभंतं निरन्तरं सनिउणं सचओ समन्ता संपमज्जति' स यथानामको-यत्प्रकारनामकः कर्मदारकः स्याद्-भवेत् , आस-1 त्सवः सू. या वृत्तिः । ११२ मृत्युहिं दारको न विशिष्ट सामर्थ्यभागू भवतीत्यत आह-तरुणः-प्रवर्द्धमानवयान, स च बलहीनोऽपि स्यादित्यत आह-11 l૨૮ણી बलवान् , कालोपद्रवोऽपि विशिष्टसामर्थ्य विघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्ट-18 बलहेतुर्यस्यास्त्यसौ युगवान् , एवंविधश्च को भवति?-युवा-यौवनवयस्थः, ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः IS|| अल्पातङ्कम, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिर:-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्तानं य-RA स्थासौ तथा, तथा दृढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्यरूपे ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्य स तथा, सुखादिदर्शनात् पाक्षिकः कान्तस्य परनिपातः अहीनाङ्ग इत्यर्थः, घननि-11 चितौ-निविडतरचयमापनौ वलिताविव बलिती हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टकेनचर्मपरिणद्धकुट्टनोपगरणविशेषेण दुषणेन-घनेन मुष्टिकया च-मुष्ट्या समाहताःसमाहताः सन्तस्ताडितास्ताडिताः सन्तो | ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवखग्रन्थकादयस्तद्वद् गात्रं यस्य स तथा, उरसि भवमुरस्य ईश्शेन बलेन । समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तली-तालवृक्षो तयोर्यमलं-समश्रेणीकं ययुगलं-द्वयं परिघश्च-अर्गला तन्निभे दीप अनुक्रम [२१२-२१४] ~777~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy