SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [११२] + गाथा दीप अनुक्रम [२१२ -२१४] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः esesentatoeses अथ पञ्चमो जिनजन्माभिषेकाख्यो वक्षस्कारः । सम्प्रति यदुक्तं पाण्डुकम्बलाशिलादी सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्यन्ते' तत्सिंहावलोकनन्यायेनानुस्मरन् जिनजन्माभिषेकोत्सवर्णनार्थ प्रस्तावनासूत्रमाह जया णं एकमेके चकवट्टिविजए भगवन्तों तित्थयरा समुप्पज्जन्ति तेणं कालेणं तेणं समएणं अहेलोगवत्थब्बाओ अठ्ठ दिसाकुमारीओ महत्तरिआओ सपछि २ कूडेहिं सहि २ भवणेहिं सएहिं २ पासायवडेंसपछि पत्ते २ चउहिं सामाजिसाहस्सीहिं चाहं महत्तरिआहिं सपरिवाराहिं सतहिं अणिएहिं सतहिं अणिआहिवईहिं सोलसपछि आयरक्खदेवसाहस्सीहिं अण्णेहि अ बहूहिं भवणवद्द्वाणमन्तरेहिं देवेहिं देवीहि अ सद्धि संपरिवुडाओ महया हयणदृगीयवाइअ जाब भोगभोगाई भुंजमाणीओ बिहरंति, संजदा-भोगंकरा १ भोगवई २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्ता व ६, पुप्फमाला ७ अदि ८ ॥ १ ॥ णं तासिं अहेलोगवत्यव्वाणं अट्ठण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्ते आसणाई चलंति, ar णं ताओ अहेलोगवत्थब्बाओ अट्ट दिसाकुमारीओ महत्तरिआओ पत्तेयं २ आसणाई चलिआई पासन्ति २ ता ओहिं पति परंजित्ता भगवं तित्थयरं ओहिणा आभोपंति २ त्ता अण्णमण्णं सदाविति २ चा एवं बयासी उप्पण्णे खलु भो ! जम्बुदीवे दीवे भयवं ! तित्थयरे तं जीयमेअंती अपप्पण्णमणागयाणं अहेलोगवत्थवाणं अट्ठण्णं दिसाकुमारीमद्दचरिआणं भगवभो ति *** जिनेश्वरस्य जन्म अभिषेकस्य वर्णनं आरभ्यते For P&False Cnly अथ पञ्चम वक्षस्कार: आरभ्यते ~768~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy