SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- ---------------- मूल [१११] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक गाथा तनकूटादीन्येकादश कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणि वृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो ब्यावृत्तिः कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र देवो महर्बिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, से तेणद्वेण'मित्यादि निगमन-18 वाक्यं पूर्ववदिति । अथ सप्तमवर्षावसर:-'कहिण'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्ष प्रज्ञप्तम् ।, गौतम! शिखरिणो वर्षधरस्योत्तरस्यां उत्तरदिग्वतिनो लवणसमुद्रस्य दक्षिणस्या 'पुरस्थिमे त्यादि प्राग्वत् अत्रान्तरे॥४ जम्बूद्वीपे ऐरावतं नाम वर्षे प्रज्ञावं, स्थाणुबहुलं कण्टकबहुलं एवमनेन प्रकारेण यैव भरतस्य वक्तव्यता सेवास्थापि सर्वा निरवशेषा नेतव्या, यतो यन्मेरोदक्षिणभागे तमिरवशेषमुत्तरेऽपि भागे भवति, यथा वैतान्येन द्वेधा कृतं भरतमि-18 त्यायुक्तं तथैवैरावतेऽपि विज्ञेयमिति, सा च कथंभूतेत्याह-सओअवणा-पट्खण्डैरावतक्षेत्रसाधनसहिता सनिक्स-181 मणा-दीक्षाकल्याणकवर्णकसहिता सपरिनिर्वाणा-मुक्तिगमनकल्याणकसहिता, नवरं राजनगरी क्षेत्रदिगपेक्षया ऐरावतोत्तरार्द्धमध्ये तापक्षेत्रदिगपेक्षया त्वेषाऽपि दक्षिणार्द्ध एव केवलमिह शास्त्रे क्षेत्रदिगपेक्षया व्यवहारः, क्षेत्रविक् च 'इंदा | विजयदाराणुसाराओं' इत्यादिना भावनीयेति, तथा वैतादयश्चात्र विपर्ययनगरसङ्ख्यः, जगत्यनुरोधेन क्षेत्रसाङ्कीयात् , 18| तथैरावतनामा चक्रवर्ती वक्तव्यः, कोऽर्थः?-यथा भरतक्षेत्रे भरतश्चक्रवती तस्य च दिग्विजयनिष्क्रमणादिकं निरूपितं तथैरावतचक्रवर्तिनो वाच्यं, अनेन चैरावतस्वामियोगादरावतमिति नाम सिद्धं, अथवा ऐरावतो नाम्नाऽत्र दीप अनुक्रम [२०९-२११] SINEllenni ~ 766~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy