SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----- --------- मूलं [१११] + गाथा मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१११] गाथा इ) स्वर्षे इति समाह-अर्थोऽयं उत्पलानि-पमामि उपलक्षणात् सपनादिप्रहः माल्यवत्प्रमाणि माल्यवहानि माय-18 वर्षाभानीति माग्वत् , प्रभासश्चात्र देवः पल्योपमस्थितिका परिवसति से तेणतुण मित्यादि निगममत्रं प्राग्वत्, राजधानी तस्सोत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनानोऽर्थव्यक्तये पृच्छति सेकेण्डेणमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्ष हैरण्यवतं वर्षमिति?, गौतम! हैरण्यवतं वर्ष सक्सिवितरियो । वर्षधरपर्वताभ्यां द्विधातः-उभयोर्दक्षिणोत्तरपार्श्वयोः समुपगूढं-समालिङ्गितं, कृतसीमाकमित्यर्थः, अब कथमाया। समालिङ्गितत्वेनास्य हैरण्यवतमिति नाम सिद्धं !, उच्यते, रुक्मी शिखरी च द्वाषप्येतौ पर्षतौ यथाक्रम सम्याग-1 13 मयौ यश यन्मयं तत्र तद्विद्यते हिरण्यशब्देन सुवर्ण रूप्यमपि च ततो हिरण्य-मुघर्ण विद्यते यस्खासी हिरण्यरा-11 18| शिखरी हिरण्यं-रूप्यं विद्यते बस्थासौ हिरण्यवान्-रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्यवतम् , यदिषा हिरण्यं जनेया। 18 आसमप्रदानादिना प्रयञ्चति अथवा दर्शनमनोहारितया सत्र तत्र प्रदेशे हिरण्यं जमेभ्यः प्रकाशयति, साहि बहबस्तत्र मिथुनकमनुष्याणामुपवेशनशयनाविरूपोपभोगयोग्या हिरण्यमयाः शिलापहकाः सन्ति पस्वन्तिम प्यास्तत्र तत्र प्रदेशे मनोहारिणो हिरण्यमयानिवेशान ततो हिरण्यं प्रशस्वं प्रभूतं नित्ययोगि बाऽस्यातीति हिरण्यक्त तदेव हरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्र देवः पस्योपमस्थितिका जापिपरवं परिपायसिनेसस्वामिकत्वाद्धरण्यवतम् । अथ पवर्षभरायसर:-'कहि 'मित्यादि, भदन्त ! जम्बूद्वीपे डीपे बिसरीमामवर्ष-19 दीप अनुक्रम [२०९-२११] Jimillennitioting ~ 764~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy