SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) (१८) वक्षस्कार [४], ------ ------------------- मूल [१११] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१११] गाथा सुवष्णकूला महाणई दाहिणणं भव्या जहा रोहिसा पुरल्थिमेणं गच्छद, एवं जह चेव गंगासिन्धमो तह पेच रत्तारसवानो गेमब्वाबो पुरथिमेणं रत्ता पचत्यिमेण रत्तवई अबसिहं तं चेन, [अनसेसं भाणिअवंति]। सिहरिम्मियं भन्ते! वासहरपम्बए का कूड़ा पण्णता !, गो० इकारस कूडा पं० त०-सिद्धाययणकूडे १ सिहरिकूढे २ हेरण्णवयकूडे ३ मुवण्णकूलाकूडे ४ मुरादेवीकूड़े ५ रचाकूड़े ६ लच्छीफूडे ७ रत्तवईकूड़े ८ इलादेवीकूडे ९ एरवयकूडे १० तिगिच्छिकूडे ११, एवं सब्वेवि कूड़ा पंचसहभा रायहाणीयो उत्तरेणं । से फेणद्वेणं भन्ते! एवमुच्चा सिद्दरिवासहरपब्वए २१, गोअमा! सिहरिमि वासहरपव्वए बहने कूडा सिहरिसठाणसंठिआ सन्वरयणामया सिहरी अ इत्य देवे जाव परिवसइ, से तेणद्वेण । कहि णं भन्ते । जम्बुरीने वीवे एरावए णाम वासे पण्णते, गोभमा। सिहरिस्स उत्तरेणं उत्तरलषणसमुहस्स दक्खिणेणं पुरस्थिमलवणसमुदस्स पञ्चत्यिमेणं पचत्थिमळवणसमुहस्स पुरस्थिमेणं, एत्य णं जम्बुडीवे दीवे एरावए णाम कासे पण्णत्ते, खाणुबहुले कंटकबहुले एवं जच्चेव भरहस्स वत्तव्वया सव सपा निरवसेसा अब्बा सओअवणा सणिक्खमणा सपरिनिव्वाणा णवर एरावसे पावट्टी परावओ देवो, से तेणडेणं एरावए वासे २ । (सूत्र १११) प्रश्नः मतीता, उत्तरसूत्रे नीलवच उत्तरस्वं रुक्मिणो-वक्ष्यमाणस्य पश्चमवर्षकराद्रेर्दक्षिणस्यां एवं बथैव हरिवर्ष तथैव रम्यक वर्ष यश्च विशेषः सनबरमित्यादिना सूत्रेण साक्षादाह-'दक्षिणेणं जी'त्यादि, व्यक्तम् , अय यदुक्क नारीकान्ता नदी रम्पकवर्ष मच्छन्ती सन्धापातिन वृत्तवताव्यं योजनेनासम्प्राप्ठेति, तदेष गन्धापाती कास्तीति पृच्छति-पहि 'मित्यादिक भदन्त ! रम्पके वर्षे वयापाती नाम इवतान्यपर्वतः प्रज्ञतः, गौतम! नरका दीप अनुक्रम [२०९-२११] करक ARA धीमम्न (४ ~ 760~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy