SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत वक्षस्कारे पनवेदिकावनखण्डव. सूत्रांक eaeeकरर दीप अनुक्रम [६] श्रीजम्यू-18 वा णवणीएइ वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा, भवे एयारूवे, गोअमा! णो द्वीपशा- इणहे समढे, तेसि णं मणीणं तणाण य इत्तो इट्टतरए चेव जाव फासेणं पण्णत्ते" तेषां भदन्त ! मणीनां तृणानां च न्तिचन्द्री कीदृशः स्पर्शः प्रज्ञप्तः, भगवानाह-गौतम! 'से जहा णाम प'इत्यादि, तद्यथा-अजिनक-चर्ममयं वस्त्रं रूतं-को- या वृत्तिः | सपक्ष्म बूरो-वनस्पतिविशेषः, नवनीत-म्रक्षणं, हंसगर्भतूली शिरीषकुसुमनिचयश्च प्रकटः, बालानि-अचिरकाल॥३६॥ जातानि यानि कुमुदपत्राणि तेषां राशिः, क्वचिद्बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे'इत्यादि पूर्ववत् , 'तेसिणं भंते ! मणीणं तणाण य पुषावरदाहिणुत्तरागएहिं वाएहिं मंदाय मंदायं पइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पण्णत्ते, गो०1 से जहा णाम ए, सिविआए वा संदमाणिआए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणीअहेमजालपेरंतपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारुआगस्स सुपिणद्धारगमंडलधुरागस्स कालायससुकवणेमिर्जतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलतरछे असारहिसुसंपगहियस्स सरसयवत्तीसतोणपरिमंडियस्स सकंकडवयंसगस्स 19॥ सचावसरपहरणावरणभरिअजोहजुज्झसज्जस्स रायंगणंसि वा अंतेजरंसि वा रम्मंसि वा मणिकुहिमतलंसि अभिपट्टि- जमाणस्स जे उराला मणुण्णा कण्णमणणिषुईकरा सदा सबओ समता अभिणिस्सरति, भवे एयारूवे सिमा १.णो| इणद्वे समझे' अत्र व्याख्या-तेषां मणीनां तृणानां च भदन्त ! पूर्वापरदक्षिणोत्तरागतैर्वातैर्मन्द मन्दमेजितानां-कम्पि CoeceN ॥३६॥ विय ~ 75~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy