SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------ --------- मूलं [११०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत नीलवान , नीलवांश्चात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसति तेन तद्योगाद्वा नीलवान् , अथवा असौ ISI सर्ववैडूर्यरत्नमयस्तेन वैडूर्यरत्नपर्यायकनीलमणियोगानीलः शेष प्राग्वत् । अथ पश्चमं वर्ष प्रश्नयनाह सूत्रांक [११०] SE0 गाथा: कहि णं भन्ते। जम्बुद्दीवे २ रम्मए णाम वासे पण्णत्ते, गो०णीलवन्तस्स उत्तरेणं रुप्पिरस दक्खिणेणं पुरथिमलवणसमुहस्स पञ्चस्थिमेणं पत्थिमलवणसमुहस्स पुरथिमेणं एवं जह व हरिवासं तह व रम्मयं वासं भाणिअव्वं, णवर दक्खिणेणं जीवा उत्तरेण धणु अवसेसं सं चेव । कहि णं भन्ते। रम्मए वासे गन्धावईणामं पट्टवेअद्धपव्वए पण्णते, गोजमा! णरकन्ताए पञ्चत्यिमेणं णारीकन्ताए पुरथिमेणं रम्मगवासस्स बहुमादेसभाए एत्थ णं गन्धावईणामं वट्टवेअद्धे पव्वए पण्णते, जं चेव विश्रडावइस्स तं व गन्धावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गन्धावइप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओवमहिईए परिवसइ, रायहाणी उत्तरेणन्ति । से केणद्वेणं भन्ते । एवं बुच्चइ रम्मए वासे २१, गोलमा ! रम्मगबासे णं रम्मे रम्मए रमणिले रम्मए अ इत्य देवे जाव परिवसइ, से तेणटेणं० । कहिणं भन्ते! जम्बुद्दीवे २ रुप्पी गाम बासहरपवए पण्णते?, गोअमा ? रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्षिणेणं पुरथिमळवणसमुहस्स पञ्चत्थिमेणं पचस्थिमलबणसमुदस्स पुरथिमेणं एत्य णं जम्बुहीवे दीवे रुप्पी णामं वासहरपन्चए पण्णते पाईणपडीणायए बड़ीणदाहिणविच्छिण्णे, एवं जा चेव महाहिमवन्तवत्तव्वया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेस तं चेव महापुण्डरीए दहे गरकन्ता णदी दक्षिणेणं णेमब्बा जहा रोहिमा पुरत्यिमेणं गच्छद, रुप्पकूला उत्तरेणं अव्या जहा हरिकन्ता पथरिथमेणं गच्छद BARBARDANCE दीप अनुक्रम [२०६ -२०८] अथ रम्यकवर्षक्षेत्रस्य वर्णनं क्रियते ~ 758~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy