SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----- ---- मूलं [१०७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०७] विजयाष्टकजाता इति, सम्प्रति चतुर्थी शिला-'कहिण'मित्यादि, प्रश्नः प्राग्वत् , उत्तरसूत्रे सर्व द्वितीयशिलानु सारेण वाच्यं, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्का इति, 'ऐरावतका' इति ऐरावतक्षे|| प्रभवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम् ॥ अथ मेरौ काण्डसङ्ख्यां जिज्ञासुगौतमः पृच्छति मन्दरस्स Q भन्ते ! पव्वयस्स का कण्डा पण्णता ?, गोयमा ! तओ कंटा पण्णत्ता, तंजहा-हिहिले कंटे मझिले कण्डे उवरिल्ले कण्डे, मन्दरस्सणं भन्ते! पन्वयस्स हिहिले कण्हे कति विहे पण्णत्ते!, गोअमा! चउठिवहे पण्णत्ते, तंजहा-पुढवी १ उवले २ वइरे ३ सकरा ४, मज्झिमिल्ले णं भन्ते! कण्डे कतिविहे पं०१, गोअमा! चलम्बिहे पणत्ते, संजहा-अंके १ फलिहे २ जायरूले ३ रयए ४, उवरिले कण्डे कतिविहे पण्णते?, गोअमा! एगागारे पण्णचे सव्वजम्घूणयामए, मन्दरस्स णं भन्ते । पञ्वयस्स हेहिले कण्डे केवइ बाहल्लेणं पं०१, गोयमा! एग जोअणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिले कपडे पुच्छा, गोअमा! तेवदि जोअणसहस्साइं बाहलेणं पं०, उवरिल्ले पुच्छा, गोयमा! छत्तीसं जोअणसहस्साई बाहल्लेणं पं०, एवामेव सपुव्यावरेणं मन्दरे पञ्चए एग जोअणसयसहस्सं सव्वग्गेणं पण्णते। (सूत्र १०८) 'मन्दरस्स णमित्यादि, मेरोर्भदन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि ?, काण्डं नाम विशिष्टपरिणामानुगतो | विच्छेदः पर्वतक्षेत्रविभाग इतियावत्, गौतम ! त्रीणि काण्डानि प्रज्ञप्तानि, तपथा-अधस्तनं काण्डं मध्यम काण्ड उपरितनं काण्डं, अथ प्रथमं काण्ड कतिप्रकारमिति पृच्छति-'मन्दरस्स'इत्यादि, प्रश्नः प्रतीतः, निर्वचनसूत्रे पृथ्वी दीप अनुक्रम sersectsectrserseservesesesesercent [२००] ~ 750~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy