SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----- ---- मूलं [१०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०४] कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि बलकूटवत्, एतत्कूटवासिन्यश्च देव्योऽष्टौ दिक्कुमार्यः अत्र नवमं कूटं सहस्राङ्कमिति पृथक् पृच्छति-'कहिणमित्यादि, क भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञतम् , गौतम! मेरोरीशानविदिशि नन्दनवनं अत्रान्तरे बलकूटं नाम कूटं प्रज्ञप्त, अयमर्थ:-मेरुतः पश्चाशयोजनातिक्रमे ईशानकूणे ऐशानप्रासादस्ततोऽपीशानकोणे बलकूटं, महत्तमवस्तुनो विदिशोऽपि महत्तमत्वात् , एवमनेनाभिलापेन यदेव हरिस्सहकूटस्य-माल्यवद्वक्षस्कारगिरेवमकूटस्य प्रमाणं सहस्रयोजनरूपं, यथा चाल्पेऽपि स्वाधारक्षेत्रे महतो-18 ऽप्यस्यावकाशः या च राजधानी चतुरशीतियोजनसहनप्रमाणा तदेव सर्व बलकूटस्यापि नवरमत्र बलो देवस्तत्र तु हरिस्सहनामा । अथ तृतीयवनोपक्रमः कहि णं भन्ते! मन्दरए पव्वए सोमणसवणे णाम वणे प०१, गोअमा! णदणवणस्स बहुसमरमणिज्वाओ भूमिभागाओ अद्धतेबढि जोमणसहस्साई उई उप्पहत्ता एत्य गं मन्दरे पत्रए सोमणसवणे णाम वणे पण्णते पचजोषणसयाई चयावालविक्खम्भेणं बट्टे वलयाकारसंठाणसंठिए जेणं मन्दरं पव्वयं सबओ समन्ता संपरिक्खित्ताणं चिट्ठर, चत्तारि जोमणसहस्साई दुणि य बाक्त्तरे जोअणसए अह व इकारसभाए जोमणरस चाहिं गिरिविक्खम्भेणं तेरस जोअणसहस्साई पच य एकारे जोअणसए छच इक्कारसभाए जोअणस्स बाहिं गिरिपरिरएणं तिणि जोअणसहस्साई दुणि अ बाक्तरे जोमणसए अह य इकारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साई तिणि अ अवगापण्णे जोअणसए तिण्णि अ इकारसभाए जोअणस्स अंतो गिरि seeeeeesesemesekese दीप अनुक्रम [१९७] अथ सोमनसवनस्य वर्णनं क्रियते ~740~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy